________________
स्मृति सदर्भ अकृत्यकरणाद् वाऽपि वृ हा ८.१६८ अक्लिन्नेनाप्याभिन्नेन आप २.१३ अकृत्यमपि कुर्वाणो वाधू ७४ आक्लिष्टमाच्छिद्मलोमकं.७ परा१०.१२४ अकृत्यमानकरणम् वृगौ ४.२१ अक्लेशेन चरेत् तृप्तो शाण्डि ३.४९ अकृत्यं वैष्णवैः वृ हा ८.१६६ अक्लेशेन् सुमुक्तिर्य शाण्डि ४.२१५ अकृत्रिमा भगवति शाण्डि ४.६९ अक्षताभि समुऽपाभि नारद ६.४१ अकृत्वपार्वणं श्राद्ध व २.६.३७७ अक्षतायां क्षतायांच
ब्र. या.७.३७ अकृत्वा तु समीपे तु आं पू ९५७ अक्षतायां क्षतायां च लोहि १८४ अकृत्वा देवयज्ञ च __ आश्व १.१ ४५ अक्षतायां क्षत्रायां । वा या २.१३३ अकृत्वा नित्यकर्माणिं आं पू २६० अक्षतारोपणं कुर्यात् आश्व १५.२४ अकृत्वा पादशौचन्तु संर्वत १५ अक्षता वा क्षता चैव
या १.६७ अकृत्वा पादयो
औ २.१० अक्षताश्चेत्यभिहितास्ते भार १४.६ अकृत्वा प्रेतसंस्कारं
आं पू १४२ अक्षताः सर्षपाश्चैच । व २७.९० अकृत्वा भस्ममर्यादा व्या १४३ अक्षतास्तु यवाः प्रोक्ता कात्या २८.१ अकृत्वा भैक्षचरणमसमिध्य मनु २.१८७ अक्षभंगादिविपदि
कात्या ८.२४ अकृत्वा मातृयागंञ्च औ ५.९९ अक्षमाला प्रकर्तव्या वृ परा ४.४२ अकृत्वा वैश्वदेवं तु विश्व ८.४६ अक्षमाला वशिष्ठेन मनु ९.२३ अकृत्वा वैश्वदेवस्तु पराशर १.४९ अक्षमाला स्रग्धरा च वृ परा २.१५ अकृतेवा वैष्णवीमिष्टिं व २.६.४१६ अक्षयान् लभेत भोगान् वृ परा १०.२६२ अकृत्वा शान्तिक कर्म आश्व ३.१९ अक्षय्यं तु ततोऽनेन कपिलं ७२२ अकृत्वा समिधाधानं __ औ ९.६६ अक्षय्यासनपाद्येषु
व्या २६३ अकृत्वैन तदा श्राद्ध आं पू ६७ अक्षय्योदकदानं तु
कात्या ४.७ अकृत्वैव तु संकल्पं कण्व २९३ अक्षरप्रतिलोमू यास्मिन्न भार ९.४२ अकृत्वैव निवृत्तिं
आंउ ८.९ अक्षरं चाजरं चैवमनुत्प बृ. या. २.११० अ कृष्टं मूलफलं
व-१९.३ अक्षरं परमं व्योम वृ हा ७.३२६ अकेशीर्वा सकेशीर्वा कण्व ५९९ अक्षराणि च दैवत्यं बृ. या. ४.६३ अक्काक्षिमालाममयं दंडं भार १२.२३ अक्षवर्धशलाकाद्यैर्देवनं नारद १७.१ अक्रिया करणी कार्यसमे विष्णुम ३८ अक्षार लवणं मैक्ष अत्रि स ६० अक्रिया त्रिविधा प्रोक्ता कात्या ३.१ अक्षारलवणं शुद्ध
व २४.६७ अक्रोधनमनुत्सिक्तमति शाण्डि १.१०३ अक्षारलवणान्नाः
मनु ५.७३ अक्रोधनान् सुप्रसादान् मनु ३.२१३ अक्षारलवणां रूक्षा
व १२७.११ अक्रोधनाः शौचपराः मनु ३.१९२ अक्षारलवणाशी स्यात् वृ परा १२.१ ४९ क्रोधनाः सत्यपरा वृ.गौ. १२.२१ अक्षिकर्ण चतुष्कञ्च या ३.९९ अक्रोधनेः शौचपरैरिति प्रजा ६३ अक्षेत्रे बीजमुत्सृष्टं मनु १०.७१ अक्रोधश्चात्वरोतीव पुनः कपिल २५१ अक्षेत्रेभ्यश्च एतेभ्यो बह ९.७५ अक्लिन्नवासाः स्थलगः संवर्त २१२ अक्ष्णोः पञ्चदशं व २ ६.१५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org