________________
श्लोकानुक्रमणी
१९७ अखण्ड बिल्वपत्रैश्च वृ हा ३.३६१ अग्नावग्नि स एवोक्त बृ ह ९.११३ अखण्ड बिल्वपत्रैश्च वृ हा ५.४०२ अग्नावाहुतयः प्रोक्ता वृ परा ७.२०९ अखण्डबिल्वपत्रैर्वा वृ हा ५.४०५ अग्नावोदनपचने पाचये शाण्डि ३.१०२ अखण्डविल्वपत्रैर्वा वृ हा ७.१९४ अग्निकार्यात् परिभ्रष्टाः पराशर १२.२९ अखण्डा निस्तुषा श्रेष्टाः भार १४.४६ अग्निकार्य ततः कुर्यात् औ १.१७ अख्याय नृपतेर्वाऽपि वृ परा ८.१०२ अग्निकार्य तथा होमं आश्व १०.४८ अगम्यागमनं कृत्वा आप १०.१३ अग्निचित् कपिला सत्री पराशर १२.४१ अगम्यागमनं गुर्वीसखीं बौधा २.१६० अग्निदग्धं प्ररोहेत शंख लि ३२ अगम्यागमनं स्तेयं पेया ब्र.या. १२.३६ अग्निदाता तथा चान्ये
दा ८९ अगम्यागमनात् पापाद् वृ हा. ३.२९३ । अग्निदाता तथा चान्ये लिखित ६८ अगम्यागमनात्स्ते
ब्र.या. २.१२ अग्नि दानाञ्च ये लोका या २.७६ अगम्यागमने प्रायाश्चित विष्णु ५३ अग्नधामा धरानाथो
आंपू ५१८ अगम्यागमने विप्रो मद्य लघुयम ३० अग्निना भस्मनावापि
व्या १९६ अगम्यागमनोपेता
__व्या ९३ अग्निनैव दहेद्भार्या कात्या २३.८ अगम्यागमनापेयपानं दक्ष ३.११ अग्निपरिचरणं नित्यं ब्र.या. ८.४८ अगम्यागामिता यत्र वृ परा १.४६ अग्नि प्रजापति सोमो बौधा २.५.२४ अगम्यागामिनः शास्ति नारद १३.७७ अग्नि प्रवेशाद ब्रह्मलोकः व १.२९.४ अगम्यानां गमने बौधा २.२.७२ अग्निप्रवेशे नियतं वृहस्पति ७५ अगस्ति अगीता मौङ्गल्याः वृ गौ १.२० अग्निमील इषेत्वादि आश्व १.८९ अगस्त्यं मुंगिराज प्रजा १०१ अग्निमीले अग्न
कात्या २०.१६ अगस्त्यो दक्षिणे पूज्यः ब्र.या. १०.१३३ अग्निमीलेऽनुवाकश्च आश्व २३.६७ अगस्यागमनात् बृ. मा. ७.१५५ अग्निमेकप्रपतने
औ ६.६० अगारदाही गरदः कुंडाशी मनु ३.१५८ अग्नि परिगताचैवपुनर्भू ब्र. या. ८.१६० अगित च गतिं चैव बृह ११.१० अग्निप्रजापतिस्सोमः भार ६.५६ अगुप्ते क्षत्रियावैश्ये मनु ८.३८५ अग्नि स्थाप्य विधानेन ब्र. या. ८.८६ अगुरु क्षत्रियाणां तु आ उ ५.९ अग्नि स्थाप्यविधानेन ब्र.या. ८.२७४ अगुल्यग्रे भानुषम् व १.३.५९ अग्निराविक वस्त्र हि
व्या ३०५ अगृह्यमाणकारणे
व १.१.६ अग्निर्मन्वेति यजुषा वृ हा ८.२३० अगोधूमं तु यच्छ्राद्ध
व्या २५१ अग्निर्वायुस्तथादित्य बृ. या. २.७० अग्न आयूंषितिम्रो आश्व १५.३८ अग्निवान्पार्वण
ब्र. या. ३.४० अग्न आयूंषि पवस आश्व ९.७ अग्निश्च मा मन्युश्चेति व १.२३.२० अग्नप्रवेशं पञ्च अपि वृ गौ ५.१११ अग्निश्चमेति सायान्हे ब्र. या. २.६८ अग्नये त्वग्नि राजाय वृ परा ११.१०४ अग्निश्चेत्यनुवाकश्च भार ६.१३७ अग्नयेऽप्सुमते चैव कात्या १८.१३ अग्निश्चैव तथा सोम आश्व २.५३ अग्नये समिधमिति व २.३.६४ अग्निष्टोमेस्त्वनुष्ठेयः कण्व ४८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org