________________
१९८ अग्निष्टोमोऽतिपूर्वश्च अग्निदो गरदश्चव अग्निष्वात्तान् सोमापाश्च अग्निष्वात्तारम सर्वे अग्निसंरक्षणे शक्ति अग्नि सोम स्तथावायु अग्निस्तु नामधेयादौ अग्निस्तुविश्रवस्तमं अग्निहीनाश्च ये विप्रा अग्निहीनास्तु ये विप्रा अग्निहोत्रजयाभूत्या अग्निहोत्रापरो विद्वान् अग्निहोत्रफलावेदा अग्निहोत्रं तपः सत्यं अग्निहोत्रं तपः सत्यं अग्निहोत्रं तपः सत्यं अग्निहोत्रं त्यजेद् अग्निहोत्री तपस्वी अग्निहोत्री स एव अग्निकार्य ततकुर्यान् अग्निकुण्ड प्रमाण अग्निकुण्डात्परैर्मन्त्रै अग्निचित्कपिला सत्री अग्निदग्धानग्निदग्धान् अग्निदान् भक्तदाश्चैव अग्निदाश्चैव ये तेशं अग्निनात्मनि वैतानांत अग्निपक्वाशनो वा अग्निपरीक्षा वर्णनम् । अग्निपुच्छामग्निखुरा अग्निप्रकारमंत्रोऽयं अग्निप्रपतनं केचिद् अग्निप्रवेशं यश्चापि अग्निमध्योद्भवां दिव्यां अग्निमात्मनि संस्थाप्य
स्मृति सन्दर्भ कण्व ४१५ अग्निमूर्धेति मंत्रोऽत्र वृ परा ११.३१७ व १.३.१९ अग्नि नरो दीर्धतिभि वृ हा ५.१३० बृ.या. ७.७९ अग्नि न वेति सूक्तेन वृ हा ५.४०६ ब्र. या. ४.६३ अग्नि सोमं तथा सूर्य वृ परा ११.२५१
आश्व १.६१ अग्नि वाऽऽहारयेदेनमप्सु मनु ८.११४ ब्र.या. ८.३१६ अग्निरिव कक्षं दहति बौधा १.२.४९ कात्या १८.१७ अग्निरेव सहस्रारः
वृ हा २.३८ आश्व ३.६ अग्निवलति चान्नार्थ वृ परा ५.११० ब्र. या. ७.५५ अग्निर्ये देवानामव
वृ हा ७.८ ब्र.या. २.२ अग्निर्वायुः सहस्रांशु मार १७.९ भार १३.५ अग्निवर्णा सुरां पीत्वा वृ हा ६.२९२ __ औ ४.६ अग्नि वाय्वंभ संयोगाद् वृ परा १२.२३५ व्या ३६८ अग्निवायुर्राविभ्यस्तु मनु १.२३
दा ९ अग्निशक्रिपतृणाञ्च वृ.गौ. ७.३२ लघुशंख ५ अग्निशब्दं चतुर्थ्येक वृ परा ७.२०५ लिखित ५ अग्निनष्टोमसहस्रञ्च वृ गौ. ९.१ आप १०.१४ अग्निष्टोमस्त्वनुष्ठेयः कपिल ९८३ व्यास ४.४३ अग्निष्टोमातिरात्राणां
का १५ आंपू ६२५ अग्निष्टोमादिभियज्ञर्ये वृ गौ. ६.१०१
संवर्त ८ अग्निष्वात्तोपहूताश्च वृ परा २.१८२ व परा ११.३७ अग्निसंस्थापन कृत्वा व २.७.७० वृ.गौ. १०.२७ अग्नि सादि मृत्यूनां वृ परा ७.१४६ बृ.गौ. १४.३७ अग्नि सादिमृत्यूनां वृ परा ७.१४८ मनु ३.१९९ अग्नि सोमः समस्ती व परा ४.१६३ मनु ९.२७८ अग्निस्थापन विचार वृ परा ८.५६ अग्निहीनास्तु ये ब्र.या. २.१३५ मनु ६.२५ अग्निहोत्रादिपरिभ्रष्टः बृ. गौ. २१.११ मनु ६.१७ अग्निहोत्रप्रकारन्तु १. गौ. १५.२४ विष्णु ११ अग्निहोत्रफला वेदाः बृ.गौ. १५.४५
वृ.गौ. ९.८ अग्निहोत्रं च जुहुयाद् __ मनु ४.२५ वृ हा. ३.३९० अग्निहोत्रं तप सत्यं अत्रि स . वृ हा ६.२४५ अग्निहोत्रं पृथा राजन् । वृ.गौ. २१.५ वृ.गौ. ७.११७ अग्निहोत्रं वनेवासः
बृ.गौ. २१.४ वृ.गौ. ९.७ अग्निहोत्रं समादाय
मनु ६.४ संवर्त १०२ अग्निहोत्रव्रतपरान् १.गौ. २१.७
विष्णु ६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org