________________
३२५
श्लोकानुक्रमणी चक्र पद्य तथा शंख चक्रं शंखं गदां पद्य चक्रांकितस्य विप्रस्य चक्रांकितस्य विप्रस्य चक्रांकितं भुजविप्रं चक्रांकितं विप्रमेव चक्रात्तीव्रतरो मन्यु चक्रादिचिह्नरहितं चक्रादिचिहैहीनेन चक्रायुध नमस्तेऽस्तु चक्रिणो दशमीस्थस्य चक्रेण सह बघ्नामीत् चक्षु णानुकूल्याद्वा चक्षुः श्रोते स्पर्शनञ्च चक्षुषा रूपाण्यः श्चैव चक्षुषोः विन्यसेद् द्वे चक्षुस्याभिनवो दंडो चंचुलिंगुग्गुलुञ्चैव चणका राजामषाश्च चण्डादि द्वारपालांश्च चण्डाल कूपभाण्डस्थं चण्डालग्राम भूमिन्तु चण्डाल घटभाण्डस्थं चण्डालत्वमवाप्नोति चण्डालपतितं चापि चण्डालपतितादीनां चण्डालपुक्कसानां च चण्डालमपि मद्भक्तं चण्डालम्लेच्छ संभाषे चण्डालवाटिकायान्तु चण्डाल वाटिकायान्तु चण्डालशयूपाध चण्डालशुद्धपतितान् चण्डालश्वपच महीं चण्डालश्वपचानां तु
वृहा ७.१२३ चण्डालश्वपचैः स्पृष्टे वृहा ७.१२२ चण्डालसूतकशवां वहा ८.२९१ चण्डालसूत कशवैः वृहा ८.२९३ चण्डालस्तु तथा शूदात् वृहा ८.२९७ चण्डालस्पर्शनेसद्यः वृहा ८.२९६ चण्डालं पतितं मद्य वृहस्पति ५० चण्डालात् ब्राह्मणात्
वृहा २.३ चण्डालाद्यै रूपहरेतं व २.७.२४ चण्डालानांमर्चनीया मद्य बृ.गौ,१६.१ चण्डालीगमने विप्रस्त्व मनु २.१३८ चण्डाली ब्राह्मणो गत्वा वृहा ३.३८९ चण्डालेनतु संस्पृष्ठ बौधा १.५.४९ चण्डालेष्वेन निष्कम्पं
शंख ७.२४ चण्डालै श्वपचै स्पृष्टौ ब्र.या. ८.३ ४० चण्डालो जायते यज्ञ वृ परा ११.११३ चण्डालोदकसंस्पर्श भार १५.१३१ चण्डालोदक संस्पर्शे व २.६.१७८ चतस्रश्चा ऽऽदिमा रात्रीः ___ व्या ३१२ चतम्रो जुहुयात्तस्मै
वृहा ४.८७ चतुः कोटिन्तु याम्या वृहा ६.२६४ चतुः कोणमिति स्पष्ट व २.६.५४१ चतुः त्रिकोणं वृत्त च लिखित ८४ चतुःपञ्चघटीमानं मुहूर्त
कपिल ५७ चतुः पारणमेतेषां व २.६.४७४ चतुः प्रक्ष्याल्य शुद्धा वृहा ६.३७७ चतुरः प्रातः अश्नीयात् लघुयम २८ चतुः युगानि वे त्रिंशत् वृ.गौ. २१.२२ चतुरंगुलमग्रस्य मध्य ___ औ २.४ चतरंगेषु विन्यस्य वृहा ६.३८३ चतुरंग्गुलविस्तारः वृहा ६.३८४ चतुरः प्रातरश्नीयात्
शंख ८.३ चतुरश्चरस्त्वंध्रयो व्यास २.३३ चतुरनं तीर्थपीठं पाणि व २.६.५३७ चतुरश्रांमध्यदेशे मनु १०.५१ चतुरश्रेषु शुद्धेषु सद्यः
लघुयम ६४
औ ९.७६
औ ९.७७ वृहा ४.१ ४७ व २.६.४७२ वृहा ६.३६० वृहा ६.३६४ व २.६.५३१ वहा २.४६
नारा १.२१ बौधा २.२.७५ अत्रिस २३८
आंपू ३५७ लघुयम १० या १.१२७
दा ९७ लिखित ८३ व्यास २.४३ वृ परा ४.१७८ ब्र.या. १०.१३६
ब्र.या. २.३२ वृ परा ६.१३४ विश्वा १.२ ब्र.या १.११ शाण्डि ३.९६ वृ परा ९.६ वृगौ २.२६ भार १८.५९ वृहा ३.१८५
भार २.३० मनु ११.२२० वृ परा २.१५७ __ वाधू ८२
नारा ५.३५ शाण्डि ४.११२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org