________________
३२४
ग्राह्यास्तत्र विशेषेण ग्रीष्म प्रेवसेमणिकंदति
ग्रीष्मे पंचतपास्तु ग्रीष्मे पंचाग्निध्यस्थो ग्लहे शतिकवृद्धेस्तु
घ
घट (तुला) धर्म वर्णनम् घटप्रहरणाभावे कर्तव्य
घटप्रहारात्परतः तत् घटिका पञ्चदश च घटिकाषष्टिसाध्या हि घटिकैकाऽवशिष्टा
घटेऽपवर्जिते ज्ञाति घटोऽग्निरुदकं चैव विषं
घण्टाभरणदोषेण
घण्टाभरणदोषेण घण्टाशब्दवदोंकार
घण्टाशब्दवदोंकार
घनाया भूमेरुपाघात घषाणं ततु दशाब्दे घातयन्ति च ये पापा घातयित्वा समाप्नोति
लोहि २६७ घृतं तैलं तथा क्षीरं
ब्र. या. ११.५२
Jain Education International
मनु ६.२३
या ३.५२
या २.२०२
विष्णु १० लोहि १३४
लोहि १५८ विश्वा ८.३४
कण्व २९
आश्व १.१८१
या ३.२९९
नारद १९.२
वृ परा ८.१५७
आंगिरस २६ बृ.या. ९.२ बृह ९.८
घातितेऽपहृते दोषा घासं यो नक्षुधार्तस्य घृतकुंभं वराहे तु घृतं क्षीरवहानद्यो घृतञ्चैव सुतप्तञ्च घृतपक्वे गुड़ाक्ते च घृतमामिक्षेति घृतं घृतस्य दुलर्भे जाते कदाचित् घृतहीनं तु योऽधीते घृतं गुग्गुलु धूपं च घृतं घृतपावानश्च घृतं च वह्निर्धृतमेव घृतं चाष्टपलं ग्राह्यं
बौधा १.६.१७
ब्र. या. १२.४४
च
बृ.गौ. ५.४५ वृहा ६.१७३
चक्रवद्भ्रमयेन्नाङ्गं पृष्ठ
या २.२७४
चक्र पद्म गदां शंखं
वृ परा ८. १४८ चक्रवाकप्रयुक्तैः तु
मनु ११.१३५
वृ परा १०.८४ संवर्त ११७
ब्र. या. २.१८९
वृहा ८.२९ लोहि ३६४
व्या २०६
व्या १३५
ब्र. या. १०.९६
वृ परा १०.७४
वृ परा ९.२७
घृतं ददति यो विप्र घृतं दधि तथा दुग्धं घृतं लवणसंयुक्त घृतं वा यदि वा तैलं घृतं वै कृष्णवर्णाया घृताशी प्राप्नुयान्मेधा घृते त्वेकादशगुणां घृतेन गव्येन न गृतेन वाथ तैलेन पादौ घृतेन दीपो दातव्य घृतेन पूरितं प्राहु पंच घृतेन वा तिलै वापि
वृहा ७.६३
कात्या २१.४
घृतेन स्यापयेद् विष्णु वृ परा १०.२५५ घृतेनाभ्यक्तमाप्लाव्य घृतेनाभ्यज्य गात्राणि घोषयित्वा विशेषेण यद्य
घ्राण प्रमाणं वैश्यस्य घ्राणेन शूकरो हन्ति घ्रात्वा पीत्वा निरीक्ष्या
चक्रवाकञ्च जग्ध्वा चक्रवाकं तथा क्रौञ्चं चक्रवाकं प्लवं कोकं
चक्रवाकैः प्रयुक्तेन चक्रवृद्धिं समारूढो चक्र शंखगदा पद्म चक्रशंखसमेताभ्यां
स्मृति सन्दर्भ
पराशर ११.१४
वृ परा १०.२१७
वृ परा ८.२१९
वृहा ४.११८ अत्रिस ३९५ देवल ६४
भार ९.३०
नारद १८.८६
वृ परा १०.७५ वृ.गौ. ७.२८
चक्रशंखाभय पर चतुर्हस्तं
चक्रस्य धारणं यस्य चक्रस्य धारणे काले चक्रं पद्य गदां शंखं
For Private & Personal Use Only
ब्र. या. १३.३२ कपिल ९११
नारद १३.८२
लोहि ६८७
भार १५.१२८
मनु ३.२४१ आंउ. ८.३
शाण्डि २.७२
वृहा ५.२०२
वृ.गौ. ५.७४ औ ९.२५ संवर्त १४५
शंख १७.२४
वृ.गौ. ५.९८
मनु ८.१५६
वृहा ७.२२७
वृहा ३.३१३
वृहा ३.३५७
वृहा २.९८
व २.१.४१ वृहा ७.१२४
www.jainelibrary.org