________________
६००
स्मृति सन्दर्भ सर्वैश्वर्यप्रदं पथ्य
वृ हा ३.४ सवत्सां वस्त्रसंयुक्ता वृ परा १०.३५ सर्वैश्वर्यफलं त्यकत्वा वृ हा ८.१५५ सवनत्रयं तु यः कुर्यात् बृ.या. ७.१२५ सर्वोत्तमा धर्मपत्नी
लोहि २९ सवनस्थां स्त्रिय हत्वा पराशर १२.६७ सर्वो दण्डजितो लोको मनु ७.२२ सवनात् पावनाच्चैव बृह ९.५६ सर्वोपकरणानां च सर्वेषां शाण्डि १.३२ सवमन्त्रप्रयोगेषु ओमित्यादौ बृ.या. २.१५१ सर्वोपयोगेन पुनः
व १.११.९ सवर्णामनुरूपं च कुल रूप नारद १३.२३ सर्वोपायैस्तथा कुर्यान्नीतिज्ञ मनु ७.१७७ सवर्णाश्च सवर्णायाम बृ.या. ४.४६ सर्वोपस्करंसंयुक्तं वृ परा १०.२३ सवर्णाऽग्रे द्विजातीनां मनु ३.१२ सर्वोषधि समायुक्ता शाता २.४ सवर्णा पुत्रान्ततरा । बौधा २.२.१२ सर्वौषधि समायुक्त वृ परा ११.२५७ सवर्णायां संस्कृतायां बौधा २.२.१४ सर्वोषधैः ब्र.या. १०.९ सवर्णा वृत्तिधर्म वर्णन
विष्णु २ सर्वोषधैः सर्वगंधैः
या १.२७८ सवर्णाश्रम वृत्तिधर्मवर्णन विष्णु २ साकामेति मंत्रेणार्य ब्र.या. ८.२०० सवर्णेभ्यः सवर्णासु
या १.९० सर्वात्मकः सर्वसुहत् वृहा १.१२ सवर्णेषु तु नारीणां
आप ७.२१ सर्वान् कामानवाप्नोति या १.१८१ सवर्णो ब्राह्मणीपुत्र नारद १३.११२ सर्लान केशान् समुद्धृत्य । आप १.३४ सवषामुपवासानां यज्ञे । बृ.गौ. १८.११ सावयवसंपूर्णा ल हा ४.२ सवासाजल माप्लुत्य
अ६० सर्वाश्रयां निजे देहे या ३.१४३ सवासा जलमाप्लुत्य नारद १२.१४ सर्वे धर्मा कृते जाता पराशर १.१७ सविताने गन्ध पुष्प वृहा ५.२९३ सङ्घनार्हन्तिते श्राद्धे ब्र.या. ४.२२ सविता च जयन्तश्च ब्र.या. १०.११४ सर्षपाणि च निक्षिप्य वृ हा ७.२८४ सविताचाश्विनीपूषा
भार १७.२६ सर्षपावरुणा चैव स्वाहान्ते ब्र.या. ८.३३१ सविता देवता हत्या बृ.या. ४.४ सर्षपा षट् यवोमध्य मनु ८.१३४ सवितारं द्विजंदष्ट
भार ३.१२ सर्षपे तिलशाखा चेत्तिल वृ परा ११.९२ सविता श्रियः प्रसविता बृह ९.८७ सर्वेषामपि वह्नीनां संसर्ग लोहि ३१ सवितुर्मण्डलगतां ल व्यास १.२६ स लक्षणानि तान्याहु भार १५.१३ सवितु शक्रदिकृत्रे
भार ७.८५ सलज्जा शुभनासां वृ परा ६.३५ सवितृद्योतनाच्चैव सावित्री वाधू ११६ सलिलेन तु यः स्नायात् बृ.गौ. २०.३१ सवितृ प्रकाशकरणां मार ६.१ ४९ स लुब्धो नरकं याति वृ.गौ. ६.४३ स विद्यादस्य कृत्येषु मनु ७.६७ सलेखसाक्षिवर्णनम्
विष्णु ७ स विपत्ति समाप्नोति विश्वा ६.५८ सल्यपापेन निन्दित्वा वृ.गौ. ३.६३ स विप्रः स शुचि स्नातो आश्व १.२२ सवंषा गोशतं यत्र सुखं वृ.गौ. ६.११३ स विमानेन शुभ्रेण वृ.गौ. ७.९२ सव क्रतुफलं लब्ध्वा बृ.गौ. १८.१४ स विष्णु प्रीणनाद्यति वृ परा १०.३९ सव च वेदा ऋषिभिः बृ.गौ. १ ४.२७ सवीर्याः सफलाः पूज्या ब्र.या. १०.१४० स वत्सरोमतुल्यानि या १.२०६ सवृष गोसहस्रं
वृहस्पति ९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org