________________
स्मृति सन्दर्भ
३४५ ततोहरिद्रयालिप्य शुद्ध भार ११.९० तत्क्रान्ति युग्मश्राद्धा
आंपू ६५५ ततो हैमवते वर्षे जायते बृ.गौ. १७.३५ तत्क्रियाकरणे तत्तु न
आंपू २३ ततो होमं प्रकुर्वीत विश्वा ८.७१ तक्रियामथ कुर्वीत
आंपू २४ ततो होमे कृते तावन् लोहि ३२ तक्रिया मन्त्रपूर्वैव
आंपू ४८० तत्कर्तव्यत्वेन कुर्यात्कर्म लोहि ४३० तत्छुभ्रं ज्योतिषां
बृ. या. ५.७ तत्कर्तव्यत्वेन नान्यः लोहि ४३१ तत् तत्कर्मणि तन्मंत्र वृ हा ७.७३ तत्कर्तव्यं यत्र कुत्र लोहि ३५७ तत्तत्कर्मानुरूपेणं चा
भार १८.५५ तत् कर्तव्यं हि सर्वेषां वृ हा २.४ तत्तत्कलशपात्रेषु गंध भार ७.७४ तत्कर्मणः फलस्याई वृ.गौ. १२.१८ तत्तत्कार्यानुगुण्येन व्याहृतीनां कपिल ९९१ तत्कर्मणः सर्वकर्मजालं कण्व २९० तत्तत्कालानुगुण्येन
नारा २.३ तत्कर्मयोग्यो नैवस्याद्य कपिल ७६० तत् तत्काले तु तन्मूर्ते वृ हा ५.३०८ तत्कलत्रस्य तत्पुत्र
कण्व ७८४ तत्तत्कालेषु विधिवच्छ्राद्ध आंपू १०९ तत्कलत्रादिजनताप्रद्वेषः लोहि ४६८ तत्तत्कालेषु संप्राप्त
लोहि १२९ तत्कलावृद्धिजनकं सा आंपू ११०२ तत्तत्कालोचितं विष्णों वृ हा ७.३१४ तत्कांक्षितयश्चश्रून्यात् कपिल २३९ तत तत्कालोचित्त सर्व वृहा ५.५६७ तत्कारणं हि गायत्री कण्व २०३ तत्तत्कुलप्रसूतानां बिना लोहि ४७८ तत्कार्यत्र्यौ दुर्बोधम् कपिल ५२२ तत्रिपादं प्रयोक्तव्य विश्वा ५.१७ तत्कार्यमखिलं कुर्यात्तेन लोहि ४२९ तत्तत्समो दुर्बलोऽयं कपिल ४७८ तत्काल कृतमूल्ये वृ हा ४.२३६ तत्तत्स्ववृत्तिषु परं कर्तारो कपिल ४६७ तत्काल कृतमूल्यो ___ या २.६४ तत्तद्रव्योंतव्य मित्य
व २.७.७८ तत्कालंभक्षणावृत्तिर्न
आंपू २९६ तत्तद्वेदी जपेदभक्त्या कण्व २५८ तत्कालसम्भवं पुष्प वृ हा ४.५८ तत्तनाम शिशोस्त्रिस्त्रि आश्व ६.७ तत्कालाजीर्णराहित्ये
आंपू २८९ तत् तन् मंत्रान् जपेद्दिक्षु वृ हा ६.५४ तत्काष्ठपत्रकुसुमशलाटु आंपू ५ ४९ तत् तन्मूर्तिपृथक ध्यात्वा वृ हा ७.१०८ तत्किंचिद्विगुणीभूयात् __ आंपू ८०४ तत्तन्मूलं विनामन्त्रं विश्वा ३.५८ तत्कुलं वैष्णवै तस्य व २.६.४२६ तत् तत् पात्रेषु सलिलं वृ हा ८.१७ तत्कुलं सत्कुलैस्साम्यं कपिल ११७ तत्तत्फलप्रसिद्ध्यर्थ भार १९.१७ तत्कृता दुष्क्रियासर्वा लोहि ६०५ तत् तत्प्रकाशकः मंत्रै . वृ हा ६.४२९ तत्कृतेन तु पाकेन यो मोहाकपिल ५४० तत्तादृशं कर्म तस्माद् कण्व ३०२ तत्कृत्वा तूक्तदिवसै वृ परा ८.५५ तत्तालुनि निविष्टं
बृ.या. ४.२३ तत्कृत्वा स्वगृहं वृ परा ५.१८३ तत्तु प्रयत्नसाध्यं
कण्व १६६ तत्कोष्ठपूरणे यावत्ताव लोहि '६३ तत्तुरीय्याख्यमादेशकाले कपिल १५१ तत्कौपीनमिति प्रोक्तं भार १५.११५ तत्तु वित्तमहं मन्ये
दक्ष २.३५ तत्क्रमं च प्रवक्ष्यामि कण्व ७८१ (त्तोयपीतजीर्णागः वृ परा ८.२१६ तत्क्रमाच्चापि वक्ष्यामि कण्व ६८८ तत् तोयं सर्वदानानाम् वृ .गौ. ६.१४ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org