SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ३०४ कण्व २५६ बृ.गौ. १७.४१ व २.६.७ कृत्वा तुं स्नातकः पश्येत् आश्व १४.६ कृत्वा त्रिवारं तत्पश्चात् कृत्वा त्रिषवणस्नान कृत्वा यज्ञोपवीतंतु कृत्वा दण्डं गन्धलिप्तं कृत्वssaौ तर्पणं संख्यां कृत्वा ध्यात्वा महायोनि कृत्वा नारायणीमिष्टिं कृत्वाऽन्यतममेतेषां कण्व ५६८ आश्व १. ११५ विश्वा ६.४७ वृ हा ६.४१० वृ परा ८.२८९ भार १२.५६ कृत्वा न्यासत्रयं पश्चाद् कृत्वा पापं न गुहेत कृत्वा पापं न गूहेत कृत्वा पापं बुधः कुर्यात् कृत्वा पापं हि सन्तप्य कृत्वाऽपिपापकर्माणि कृत्वा पूर्वमुदाहार्य कृत्वा प्रतिकृतिं कुर्याद् कृत्वा प्रदक्षिणं नत्वा कृत्वाऽऽभ्युदयिकं श्राद्ध कृत्वाऽऽभ्युदयिकं श्राद्ध कृत्वाऽऽभ्युदयिकं श्राद्ध कृत्वाऽऽभ्युदयिकं श्राद्ध कृत्वाऽऽभ्युदिकं श्राद्ध कृत्वा मनुष्य यज्ञान्तं कृत्वा माध्याह्निकीं सन्ध्यां कृत्वा माध्याह्निकीस्नान कृत्वा मूत्र पुरीषं वा कृत्वां मूत्र पुरीषं वा कृत्वा मूत्र पूरीषं वा कृत्वा मूलेन भूशुद्धिं कृत्वा मूत्रपुरीषे च कृत्वा यज्ञोपवीतं कृत्वा यज्ञोपवीतानि कृत्वा यत्नात्सुखोष्णं कृत्वा यत्फलमाप्नोति Jain Education International आंउ २.४ पराशर ८.६ शंख १७.६२ मनु ११.२३१ वृहस्पति ६७ आंउ १.७ बृ. गौ. २१.३० कण्व ७१९ आश्व ४.४ आश्व ८.२ आश्व ९.२ आश्व १०.२ आश्व १४.२ आश्व १.१३५ विश्वा ७.१० वृ हा ५.२११ मनु ५.१३८ शंख १६.१९ संवर्त १७७ विश्वा ६.९ ब्र. या. ८.८९ व्या ३३९ भार १६.५५ आंपू २४३ वृ परा ११.२९१ स्मृति सन्दर्भ औ ३.१४४ मनु ७.१८४ कात्या २०.१५ कृत्वा लब्ध्वा स्वयं कृत्वा वचांसि तत्पश्चत्तमेव कपिल ८४७ कृत्वा विधानं मूले तु कृत्वा व्याहृतिहोमान्तं कृत्वा शुभां समीचीनां कृत्वा शौचं विधानेन कृत्वा शौचं विधानेन कृत्वा श्राद्धं प्रकुर्वीत कृत्वाषडंग्गाविन्यास कृमिकीट पतंगत्वं कृमिकीटपतंगानां कृमि कीट पतांगानां कृमिकीट पतंगाश्च कृमिकीटवयोहत्या मद्य कण्व २३६ कण्व १२४ वृ हा ८.८४ विश्वा ८.६८ कृत्वा सङ्कल्प्य तत्पश्चात् कृत्वा सचैलं स्नात्वा कृत्वा सम्यक् प्रकुर्वीत कृत्वा सवसनंन्यास कृत्वा सुखोष्णं संस्कृत्य कृत्वेध्मानादि पर्यन्तं कृत्वेष्टिं विधिवत् कृत्वैत द्वलिकर्मैवमतिथिं कृत्वैव धारयेच्छश्वत् कृत्वैव पश्चात्तच्छ्राद्ध कृत्स्नक्रियाविशेषेषु कृत्स्नमारण्यकं काण्डं कृत्स्नं चाष्ठविधं कर्म कृत्स्नेष्वशुचिषु स्नानं कृत्स्नो गृहस्थधर्म कृद्धाक्त यमहोक्वाय कृपया दत्तपुत्रः श्रीभूमि कृपया विप्रमात्रत्व वृ हा ६.३९९ कृपाद् उद्धृत्य कलशौ कृपायमिन्द्र ते रथ कृमिकण्टकदोषाणि निर्हरेद्वा शाण्डि ३.९४ वृ हा ८.३७ या ३.२०८ मनु १२.५६ वृ परा ४.१७१ मनु १.४० मनु ११.७१ For Private & Personal Use Only भार ६.८८ कपिल ४७ वृ हा ६.३०३ औ ९.१०० भार ६.७२ आंपू २४१ वृ हा ७.२७९ शंख ७.१ मनु ३.९४ भार १५.९० आंपू १०४२ आंपू ५९४ कण्व ६१२ मनु ७.१५४ आंपू १६७ वृ परा १.५४ व २.६.२२५ लोहि ५३ कण्व ७२७ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy