________________
श्लोकानुक्रमणी कृतयुगेपिचैस्मिन् कृतरक्षः सदोत्थाय
कृतवापनो निवसेद् कृतसिल्पोऽपि निवसेत् कृतशैचस्तथाऽऽचान्तो कृतशौचौ निषेव्याग्नि
कृतसंध्यस्ततो रात्रिं
कृतस्य सूतके यत्तु कृतहोमस्तु भुंजीत कृतं चेत्कर्म तद्भूयः कृतं चेत् तत्परं सर्वं
कृतं चेत्तत्पुरं सम्यक् कृतं त्रेतायुगं चैव
कृतं दत्त वस्तुतस्तु सूतकान्ते
कृतांकृतां तण्डुलांश्च कृताग्नि कार्यदेहोऽपि
कृताग्निकार्यो मुंजीत कृतग्निकार्यो भुञ्जीत
कृतांजलिपुटो भूत्वा कृताञ्लिपुटो भूत्वा कृतांजलिपुटो भूत्वा कृताञ्जलिरूपश्रान्तः कृतांजलिस्तस्यमनो कृतादिश (क) लिपर्यन्त कृतानि सम्भवं येननात्र
कृतानिं सर्वदानानि
कृतानुसारदधिका
कृतान्नसाधना साध्वी
कृतांप्रतिष्ठां तां कृत्वा
कृताभिषेकं दालभ्यं
कृतार्थतां प्रापयति कृतार्धक्षुरकर्माणं तुच्छं कृतावापो वने गोष्ठे
कुताशौचं विधानेन कृतिस्सा श्रीमती पुण्या
Jain Education International
भार ६.१६३
या १.३२७
मनु ११.७९
या २.१८७
वृ हा ८.७ व्यास ३.३
ल हा ६.२१
लोहि ६१६ हा १.२८ आंपू १३५
कपिल ८८८
आंपू ८८०
मनु ९.३०१ कपिल ८८ या १.२८७ वृ परा ५.९६२
या १.३१
ब्र. या. ८.६२
पराशर १.९
वृ परा १.१० वृ परा ११.२३३ बृ.गौ. १६.१३ व_२.३.१६९
भार ९.७ कपिल १७३
भार १३.४१
मनु ८. १५२
व्यास २.३१
भार ११.६८
दा १
आंपू ३३९
आंपू ७५३ आंउ ११.२
व_२.३.९८ कपिल ८६
कृते चास्थिगताः प्राण कृते चोपसेत्सम्यक्तथा कृते तु तत्क्षणाच्छाप कृते तु मानवो धर्म कृतेन दानेन यथा परपीडा कृतेनं धनदानेन
कृतेन येन मुच्यन्ते
वृ परा २.९०
कृतेष्वापि तथा तेन त्वक्षतो लोहि ७०२
पराशर १.२६
वाधू १८४
कृते सम्भाषणात् पापं कृते संभाष्य पतति कृतोदकान् समुत्तीर्णान् कृतोपनयनयनस्यास्य कृतोपनयनो वेदानधीयीत कृतोपवासस्तत्राह्रि कृतोयदि तथा सूनू रंडागर्भ कृत्तिकादि भरण्यन्तं कृत्यैश्चरित्रैः सुस्पष्टं
या ३.७ मनु २.१७३ औ १.४
वृ परा ७.३९ कपिल ६०१
या १.२६८
लोहि ७२
वृ परा ६.१४३
कण्व ४३२
वृ हा ८.२१३ संवर्त ९६ कपिल ६९
कात्या १५.१८
व २.६.२८
कृत्वा आधानं विधानं कृत्वा कर्माणि नित्यानि कृत्वा कुशमयों पत्नी कृत्वा गार्ह्यणी कर्माणि कृत्वाऽग्निहोत्र स्मार्त्तं च कृत्वाग्न्यभिमुखौ कृत्वाऽघमर्षणस्नानं कृत्वां च यावकाहारा कृत्वा च विधिवच्छ्रीद्धं कृत्वा च शपथं बाढ़ कृत्वा चैवं ततः पश्चात् कृत्वा चैवं महापापं कृत्वाऽऽज्याहुतिपर्यन्तं कृत्वा ततः परं भूयः कृत्वा तत्रैव निवसेद्दत्तांश कृत्वा स्मिन्वीहितिहोत्रे कृत्वा तं मूढबुद्धिस्तु कृत्वा तु वरणं पश्चादों
आंपू २०४ वृ परा ६. ३२४ आंपू ३६२
•
३०३
पराशर १.३०
व २.७.७९
पराशर १.२७
पराशर १.२४
कपिल ४४९ आंपू ३३३
For Private & Personal Use Only
दक्ष २.५३
औ ८.३३
आश्व १०.१३
नारा ८.२
लोहि ४७३ लोहि १२५
अ ८१
आंपू ७७८
www.jainelibrary.org