________________
२६०
स्मृति सन्दर्भ उत्तरत उपचारो विहारः बौधा १.१२.७ उत्थायातान्द्रि शौचं व हा ४.१५ उत्तरत्र तदर्द्धञ्च
व २.६.१७ उत्थायापररात्रमधीत्य व .१.१२.४४ उत्तरं वासः कर्त्तव्यं बौधा २.३.६६ स्थायार्क प्रतिप्रोत कात्या ११.१० उत्तराचमनं पीत्वा आश्व १.१६० उत्थायावश्यकं कृत्वा मनु ४.९३ उत्तराचमनं पीत्वा आश्व १५.१४ उत्थायोपासेत्संध्या वृ परा २.१६ उत्तराचमानात्पूर्व आश्व २३.७२ उत्पत्ति प्रलयश्चैव
दक्ष १.२ उत्तरारणिनिष्पन्नः कात्या ७.१३ उत्पत्तिरेव विप्रस्य
मनु १.९८ उत्तरां शेणिमुत्तरेण बौधा १.७.२२ उत्पत्तिस्थितिसंहार
भार ६.४ उत्तरीयं विना नैव वृ परा ६.२७१ उत्पद्येत गृहे यस्य
मनु ९.१७० उत्तरीयं समाख्यातं
औ १.९ उत्पद्यते त्रिपादायाः वृ परा ४.५ उत्तरीमाभावे च वस्त्र व्या ११३ उत्पद्यन्ते विनश्यन्ति मनु १२.९६ उत्तरेण चतुःकोटि रीशाने ब्र.या. १०.१३९ उत्पन्नमातुरे स्नानं
परा ८.३०५ उत्तरे वोर्द्धतस्चैव अवेक्ष्ये ब्र.या.८.३ २० उत्पन्नमेतत्तु यतः वृ परा ३.३१ उत्तरेषामुत्तरोत्तरः बौधा १.११.१२ उत्पन्नवैराग्यवलेन
ल हा ७.२१ उत्तरोत्तरदानेन
कात्या ४.१ उत्पादकब्रह्मदात्रो मनु २.१ ४६ उत्तानं किञ्चिदुन्नाम्य बृह ९.१८९ उत्पादनमपत्यस्य
मनु ९.२७ उत्तानं वा विवर्त्त वा औ ३.१२७ उत्पादयति यत्पुत्र शूदायां बृ.गौ.१९.३८ उत्तानौ तु यौश्चैव ब्र.या.२.७७ उत्पादयन्ति सस्यानि वृ परा ५.५० उत्तारका व्याहृतयो
आंपू १५ उत्पादयन्नरक्तं च न शाण्डि २.२० उत्तरितास्सद्य एव लोहि २२२ उत्पाद्यन्ते व्ययन्ते
बृह १२.२३ उत्तरेणार्द्धचैव कुर्य्यात् व २.३.६३ उत्पाद्यपूर्वकमिमान वृ परा ७.१८१ उत्तार्य स्नानवस्त्रन्तु व २.६.१ ४४ उत्पाद्य शोणितं गात्राम् वृ.गौ. ४.५२ उत्ताऱ्याचम्य उदक आंगिरस ६० उत्पाद्य सस्यानि तृणं वृ परा ५.५४ उत्तिष्ठ जननाथाऽग्ने वृ परा ६.११५ उत्पूयाऽऽज्यं पवित्रे आश्व २.४० उत्तीर्य च द्विराचम्य देव वाधू ९१ उत्प्रवेपितसर्वाङ्गो भय नारा ४.७ उत्तीर्य्याचम्य उदकाद् आप ९.१९ उत्सर्ग च द्विजः कुर्यात् । आश्व १३.१ उत्तीर्याऽऽचम्याऽऽचान्तः ।। बौधा २.५.१५ उत्सर्गेऽप्येवमेवं
आश्व १२९ उत्थाने तु पुनस्तस्याः व २.५.५ उत्सवं वासुदेवस्य व २.६ २७६ उत्थाय नेत्रे प्रक्षाल्य कात्या १०.३ उत्सवे वासुदेवस्य व २.६ २७७ उत्थाय पश्चिमे यामे व २.३.१३९ उत्पादनं च गात्राणां _मनु २.२०९ उत्थाय पश्चिमे यामे मनु ७.१ ४५ उत्सादनं वै गात्राणां
औ ३.२६ उत्थाय वामहस्तेन गृहीत्वा वाधू ११ उत्सादयन्ति विद्वासों अत्रि स १४५ उत्थाय सम्यगाचामेत व २.६.२१७ उत्साहाय्ययनंस्वान्त व परा२.११६ उत्थाय हस्तौ प्रक्षाल्य भार ११.११६ उत्सृज्य मलमूत्रेच व २.६.१३ उत्थाय चम्य विधिवद्देवता व २.३.१०५ उत्सृष्टा गृह्यते यद्यत्स्व ब्र.या. ७.३ ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org