SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३८६ स्मृति सन्दर्भ दुःखितो यस्तु यस्य वृ परा ११.८१ दुर्मिक्ष भूतपीडा च ब्र.या. ९.४९ दुःखे च शोणितोत्पादे या २.२२८ दुर्मिक्षरोगाग्निभयं वृ हा ६.७५ दुःखोत्पादि गृहे द्रव्ये या २.२२७ दुर्मिक्षे अन्नदाता च अत्रिस ३३० दुग्धं क्षीरं शर्कराञ्च वृ हा ५.४७८ दुर्भिक्षे धर्मकार्ये च या २.१५० दुग्धं सलवणं सक्तून वृ परा ८.१७९ दुर्भिक्षे राष्ट्रभंगे वृ परा ८.१९ दुग्धहारी च पुरुषो शाता ४.८ दुर्मिक्षे राष्ट्रसम्पाते वृ.गौ. १४.२ दुग्धाब्धौशेषपर्यंके वृ हा ६.३ ४४ दुर्भासभक्षणेनैव दुस्संसर्ग नारा ३.१ दुनोति तण्डुलान्यत्र ब्र.या. ३.५४ दुर्मत्युमरणं प्राप्ता बृ.य. ४.३३ दुराचारस्य विप्रस्य पराशर १२.५३ दुर्मित्रिया इति द्विष्यं बृ.या. ७.९ दुराचारो हि पुरुषो मनु ४.१५७ दुर्लभायां स्वशाखायां आंपू ७४१ दुराचारो हि पुरुषो व १.६.६ दुर्वाक्षताभ्यां तत्सव कण्व ६७९ दुराधर्षेः हीयते वा वृ.गौ. ५.७ दु (दा) वाधीनं कारपाठं कपिल ४४ दुरालापादिकथनं दुष्ट विश्वा २.५७ दुर्वाभिर्जुहुयात् तद् वृ हा ३.१ ४४ दुराशी वा दुराचारी वृ हा ८.२९० दुर्वृत्त सत्तनरेषु वृ परा १२.८० दुरितानां दुरिष्टानां व १.२७.२० दुर्वृर्ता ब्रह्माविक्षत् या ३.२६८ दुर्गन्धत्यागपर्यन्तं कृत्वा . विश्वा १.५६ दुर्वृत्ता वा सुवृत्ता वा वृ.गौ. ३.६४ दुर्गन्धधूमयोनीति (नि) शाण्डि ३.१०९ दुर्व्यापारदिना तेषां लोहि ६०४ दुर्गन्धं सर्वरन्ध्रेषु वृ परा १२.१८५ दुःशीलोऽपि द्विजः पूज्यो पराशर ८.३२ दुर्गाणि तत्र कुर्वीत वृ हा ४.२२५ दुश्चरित्रात्पूर्वमेव समुद् लोहि १५६ दुर्गा कात्यायनी चैव वृ परा ४.१ ४८ दुश्चर्माणं शीर्णकेशं अत्रिस ३ ४५ दुर्दष्टांस्तु पुनदृष्टा या २.३०८ दुष्कर्म करणात् पापात् शाता १.२९ दुदृष्टे व्यवहारे तु नारद १.५७ दुष्कर्मजा नृणां रोगा शाता १.४ दुर्देशगमने चैव नौयानम नारा ५.५० दुष्कृतं हि मनुष्याणां आंगिरस ५८दुर्बलं स्नापयित्वा तु कात्या २१.३ दुष्टनिग्रहमात्रेण तद् __ लोहि २८५ दुर्बलानामनाथानां शंखलि २५ दुष्टबुद्धेर्दुमुखस्य ज्ञाते लोहि ५४० दुर्बला व्याधि संयुक्ता वृ परा ५.१७ दुष्टं सतो दूषयन्तं स्वकार्य लोहि ७०७ दुर्बलेन स्वामिनैवं विवदन्तं कपिल ८१४ दुष्टवादी खण्डितः शाता ३.२० दुर्बुद्धे मामकं धर्म वृ हा ८.१८४ . दुष्टवणं गण्डमाला शाता १.७ दुर्बोधं तु भवेद्यस्मा बृह १२.२ दुष्टा दशगुणं पूर्वात् 'वृ परा ६.२ ४७ दुर्बलेऽनुग्रहः कार्य्यस्तथा पराशर ६.५२ दुष्टा दुराचाररता अपि कण्व ५८५ दुर्भगो हि तथा षण्ढः बृ.य.३.३५ दुष्टाम्रग्रहरोगघ्नं अभक्ष्या भार ६.७६ दुर्भगो हि तथा घेण्डः यम ३० दुष्टोऽयमसतां मुख्यः लोहि ६३० दुभीडसातमसद्यस्कं भार १४.५३ दुष्प्रतिग्रह मुक्त्याह भार ६.१४६ दुर्भात्स्थान्नपरार्धानं भार १४.५० दुष्टप्रतिग्रहं कृत्वा विप्रो अ २७ दुर्भिक्षं पीड़ा नास्त्यत्र व २.६.४२८ दुष्टप्रतिग्रहहतो विप्रो अ १३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy