________________
५३२
स्मृति सन्दर्भ रिपुगर्भस्य यो गर्भः विष्णु म ३९ रेचकं तद्विदस्तज्ज्ञा वृ परा १२.२१६ रीतिहत् पिंगलाक्ष शाता ४.४ रंचकेणोद्मवक्त्रेण
वृ परा ६.१०४ रुक्मकुण्डले च बौधा २.३.३४ रेचकेन तृतीयेन। वृ परा १२.२३८ रुक्मस्तम्भनिभावूरू विष्णु १.२६ रेचकेनेश्वरं ध्याये बृ.या. ८.२५ रुक्माङ्गदं तत्सुतञ्च वृ हा ७.२०८ रेचकेनेश्वरं विद्या ब्र.या. २.६२ रुक्मांगदः शिवो ब्रह्मा वृ हा ७.८४ रेतः सेकः स्वयोनीषु मनु ११.५९ रुच्या वान्यतरः कुर्यादितरो या २.९८ रेतः स्पृष्टं शवस्पृष्टं आंगिरस ४५ रुद्रजाप्यानि कार्याणि वृ परा ४.५० रेतस्पृष्टं शवस्पृष्टं
आप ८.४ रुद्रः प्रजापति शक्रः वृ.गौ. ६.११७ रेतोधा पुत्र नयति बौधा २.२.४० रुद्र मातर्वसुनुते सुता भार १८.९४ रेतो मज्जति यस्याप्सु वृ परा ६.४ रुद्रं जपेल्लक्षपुष्पैः । शाता १.१९ रेतो मूत्र पूरीषाणां
औ २.२ रुदं समाश्रिता देवा वृ.गौ. २२.२९ रेतोविण्मूत्रसंस्पृष्टं अत्रिस २३३ रुद्र रुदिविधानेन वृ परा ४.१४७ रेवती वारुणी कांति वृ हा ७.१६५ रुद्ररूपो द्विजो यश्च वृ परा ११.१५० रे स्पर्श तुणिरूपं
वृ परा ५.७२ रुद्रविधिं विधिश्रेष्ठं वृ परा ११.१९८ रोगनाशो भवेद् रुद्रो व हा ७.४८ रुद्राक्षादित्रिवीजानां भार ७.४४ रोगयुक्तं दुष्टबुद्धि
आंपू ७४३ रुद्राग्नेययोर्मध्ये ब्र.या. १०.११९ रोगादिरहितो विप्रो आश्व २४.२० रुदान पुरुष सूक्तञ्च
अ ३६ रोगार्तस्यौषधं पथ्यं वृ. परा १०.२ ४२ रुद्रान् प्रपद्ये वरदान् शंख ९.५ रोगी हीनातिरक्तांगः
प्रजा ८२ रुद्रायेति विधानज्ञो वृ परा ११.१२० रोगी होनातिरिक्तांग या १.२२२ रुद्रार्चनाद् ब्राह्मणस्तु वृ हा २.४७ रोगेण यद्रजः स्त्रीणां अंगिरस ३६ रुद्राश्चाग्निश्च सर्पश्च शंख ९.७ रोगेण यदज स्त्रीणां
आप ७.२ रुदैस्तयैकादशभिः शाता २.३२ रोगेण यदजः स्त्रीणां पराशर ७.१८ रुद्रौद्यौउत्तराशायमर्चये भार ११.५६ रोचन्त इति सायं
व १.३.६२ रुविष स्तथारैभ्य ब्र.या. २.९८ रोदनं वर्जयित्वैव
वृ हा ६.८१ रूपतो गन्धतो वापि वृ हा ८.१२२ रोदनादावणादागाद
बृह ९.८४ रूपः दविण संयुक्तो वृ परा १०.२५८ रोधने कृच्छ्रपादे वे वृ परा ८.१ ४० रूपदविणहीनाश्च बृ.गौ. १४.६३ रोधने बन्धने चैव
बृ.या. ४.९ रूपं देहि यशो देहि या १.२९१ रोधने बन्धने चैव
यम ६७ रूपं हुताशनं यातु स्पर्शो विष्णु म ६६ रोधने बन्धने वापि ।
आंउ १०.३ रूपयौवनसम्पन्न विष्णु १.३० रोषबन्धनयोक्त्रञ्च पराशर ९.३१ रूपवेदांग तुरगसख्यं भार १४.३४ रोधबन्धनयोकत्राणि
पराशर ९.४ रूपसत्वगुणोपेता मनु ३.४० रोमकूपैर्यदा गच्छेद् आप ६.५ रूप सौभाग्यसंयुक्ता वृ परा १२.२०४ रोमदर्शनसंप्राप्ते सोमो
संवर्त ६५ रेकाभिरेकोष्ठाउक्तः मार ७.११ रोमसंग्रहणे विप्रः
भार १८.८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org