________________
श्लोकानुक्रमणी
५३१ राजा स्तेनेन गन्तव्यो मनु ८.३१४ राज्ञो हि रक्षाधिकृतः मनु ७.१२३ राजीवान् सिहं तुण्डाश्च शंख १७.२५ राणाधनी कौषमी च ब्र.या. १.२६ राज्यभ्रष्टं च राजानं वृ परा १०.२९९ रात्रयः कथितास्तस्य
आपू १९ राज्यस्थः क्षत्रियश्चापि ल हा २.२ रात्राव. भवेच्छौच व २.३.९७ राज्यस्य षड्गुणान् वृ परा १२.२९ रात्रावहनि वा दानं आश्व १५.५९ राज्ञ एव तु दासः स्यात् नारद ६.३३ रात्रावेव समुत्पन्ने
दा १४४ राज्ञ कोशापर्तृतश्च मनु ९.२७५ रात्रावेव समुत्पन्ने पराशर ३.२० राज्ञः पंचसहस्रं
वृ परा ८.३०२ रात्रिं कुर्यात् त्रिभागन्तु अत्रि ५.४२ राज्ञः पंचागुलं न्यासं भार १६.२२ रात्रिं कृत्वा त्रिभागां
दा १४७ राज्ञः प्रख्यात भांडानि मनु ८.३९९ रात्रिभिमीसतुलाभि
लघुयम ७७ राज्ञश्च दधुरुद्धारं मनु ७.९७ रात्रिभिमीसतुल्याभि
मनु ५.६६ राज्ञा चान्यस्त्रिमि पूज्यो दक्ष २.४५ रात्रिभि मास तुल्याभि शंख १५.४ राज्ञाञ्चानुमते चैव पराशर ८.३५ रात्रिशेषे द्वाभ्यां प्रभाते व १.४.२३ राज्ञा तथा कृताश्चेत्तु वृत्तयो कपिल ४६४ रात्रिसूक्तं च सौरं च वृ परा ११.२८४ राज्ञापमणि कोदाप्यः ___ या २.४३ रात्रौ कृताशनान्विप्राच्छ्राद्धे कपिल ६८ राज्ञा न प्रतिगृहणीयात् शाण्डि ३.२२ रात्री जागरणं कुर्यात् वृ हा ५.४४१ राज्ञान्यायेन यो दण्डो या २.३१० रात्री जागरणं कुर्यात् वृ हा ५.३४२ राज्ञान्यैः श्वधर्वापि अत्रिस ८० रात्रौ तु वमने जाते
आंपू १७७ राज्ञा परीक्ष्यं न यथा नारद १३.११८ रात्रौ दानं न दातव्यं वृ परा १०.२८० राज्ञा परिगृहीतेषु नारद २.१३९ रात्रौ निमंत्र्य सम्पूज्य
२.१२९ रात्रा निमत्र्य सम्पूज्य वृ हा ६.१२० राज्ञा प्रवर्तितान् धर्मान् नारद १८.१० रात्री श्राद्ध न कुर्वीत मनु ३.२८० राज्ञामत्ययिके कार्ये व १.१९.३२ रात्रौ होमं प्रकुवीत वृ हा ५.५४२ राज्ञातुं द्वादशाहः स्यात् वृ परा ८.३७ रात्र्या चापि संधीयवे बौधा २.४.२७ राज्ञाप्रतिग्रहस्त्याज्यो वृ.या. ४.५९ रात्र्यामजसयोगस्सन् शाण्डि ४.१९९ राशांप्रवजितां पार्टी लघुयम ३६ रामचन्द्र.समादिष्टं पराशर १२.६३ राज्ञा राजन् महातेजा वृ.गौ. ७.११३ रामोऽपिकृत्वा सौवर्णी कात्या २०.१० राज्ञा राजकुमारघ्नश्चौरेण शाता ६.९ राष्ट्र मनोवांछित वृष्टि वृ परा ११.२९३ राज्ञा विनीते दद्यात् शाता ६.३० राष्ट्रस्य संग्रहे नित्यं मनु ७.११३ रासीमावाशिष्यां वा १.य. ३.५ राष्ट्राए दासयेत्तचा वेदा कपिल ९४ राज्ञे दत्वा तु षड्भागं पराशर २.१४ राष्ट्रेषु रक्षाधिकृतान् मनु ९.२७२ राजो है च विशश्चका व २.४.८ राष्ट्रेषु राष्ट्राधिकृता नारद १८.७५ राशो निवेध पश्चातु कपिल ८३४ राहु केतुन्तु विन्यन्य ब्र.या. १०.६७ रामोनिष्टप्रवक्तारं
या २.३०५ राहुश्च सैसकः कार्य वृ परा ११.५७ रासोबलार्थिनः षष्ठे ब्र.या. ८.९ राहुः सिहंलदेशोत्थो वृ परा ११.४२ राजो माहात्मिके स्थाने मनु ५.९४ रिक्थग्राही ऋणं
वृ हा ४.२४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org