________________
५२८
स्मृति सन्दर्भ रजकाद्यवुपानेन
वृ परा ८..२१७ रजस्वला यदा स्पृष्टा लिखित ८७ रजकी चर्मकारी च पराशर ६.४१ रजस्वला यदि साता ___दा १४८ रजकी बुरुड़ी ज्याधी वृ हा ६.३०४ रजस्वलां स्पृशेधस्तु वृ.य. ३.५० रजक्याद्यभिगम्यो दृ परा ८..३२२ रजस्वलायां प्रेताया
दा १४९ रजतादि समप्रख्रं वृ हा ३.३३४ रजस्वलायां भार्गाम
व्या २४५ रजता शुध्यते नारी __ अत्रि ५.३८. रजस्वलायां मार्या
व्या ३५६ रजः पश्यति या नारी बृ.य. ३.५७ रजस्वलायाः संस्पर्श
आप ७.१४ रजसः परतस्सा तु यातुको विश्वा ८.६० रजस्वला सूतिका वा वृ हा ६.३६२ रजसा तमसा चैव
या ३.१ ४० रजस्वले यदा नार्यावन्यो लघयम १३ रजसाभिप्लुतां नारी मनु ४.४१ रजोगुणपरीतात्मा जायते नारा ५.१८ रजसा शुध्यते नारी पराशर ७.४ रजोदर्शनतो याः स्यू व्यास २.४२ रजसा शुध्यते नारी आंगिरस ४२ रजोनीहारधूमाभ्र
कात्या ९.४ रजसा शुध्यते नारी व १.३.५४ रजोवृष्टौ च यानादौ वृ परा ६.३६६ रजसोप्यश्नुते घोरं लोहि ४३८ रज्जुग्रंथिमधः कृत्वा आश्व २.२५ रजस्तमो मोहजातान् वाधू ११९ रज्ज्वेध्मं सकृदावेष्ट्य आश्व २.२४ रजस्वलाञ्च योगच्छेद् संवर्त १६३ रणार्जितेन क्तेिन वृ परा १२.५६ रजस्वला तत्पतिश्च कन्यको कपिल ७६३ रंडाकृतं भूमिदानं यत्त कपिल ६४२ रजस्वला तदा तस्यै
आंपू ८६ रंडानां सततं धर्म कपिल ५७० रजस्वला तु या नारी वृ हा ६.३६७ रण्डापाकं महापापं विश्वा ८.६४ रजस्वला तु संस्पृष्टा आप ७.११ रण्डापाकं विषं दूरं विश्वा ८.६५ रजस्वला तु संस्पृष्टा लघुयम १२ रण्डापाकेन यो मोहदेव । कपिल ५३७ रजस्वला तु संस्पृष्टा लघुशंख ४९ रंडाभिस्तादृशीभिस्तु कृतं कपिल ६०४ रजस्वला तु संस्पृष्टा वृ परा ८.२३० रण्डा तथाविधां दृष्ट्वा । लोहि ६७६ रजस्वला तु सा प्रोक्ता अत्रि ५.६८ रंडा यदि स्नुषा तां वै। कपिल ६१२ रजस्वालादि संस्पर्श वृ परा ८.३१७ रंडाबहुविधाज्ञेयाः
कपिल ५२५ रजस्वला नवैताः स्यु आंपू ९३२ रतश्चैव स्वयं तुष्टः
दक्ष ७.९ रजस्वलानाथभुक्तौ बुद्धि आं पू ९४७ रतिर्मेधा स्वधा स्वाहा वृ गौ. १०.५३ रजस्वलामुखास्वादः वृ हा ६.१७४ रत्नगर्भाधरा प्रोक्ता ब्र.या. ११.३६ रजस्वलां त्यजेत्
आप ७.७ रत्नानां चैव मुख्यानां नारद १८.८७ रजस्वलां सूतिकांच वृ हा ६.३ ४५ रत्नौघमपि वा स्तोयं शाण्डि ४.५३ रजस्वलां सूतिकां वै व २.६.४८९ रथकार अम्बष्ठं
बौधा १.९.१ रजस्वला यदा स्पृष्टा आंगिरस ३९ रथचक्रेषु वेदांश्च
वृ हा ६.२८ रजस्वला यदा स्पृष्टा अत्रिस २७६ रथदानं वस्त्रदानं
कपिल ,४३० रजस्वला यदा स्पृष्टा अत्रिस २७७ रथन्तरं वृहज्ज्येष्ठ वृ परा ७.१८ रजस्वला यदा स्पृष्टा देवल ४० रथं हरेत चाध्वर्यु मनु ८.२०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org