________________
३६८
स्मृति सन्दर्भ तुल्यार्थानां विकल्पः
पु २५ तृतीयः पुत्रिका विज्ञायते व १.१७.१५ तुषांगारकपालेषु
औ २.३८ तृतीयं क्रीतविक्रीतं वृ परा ५.१ ४२ तुषाज्जलं यवस्थं व परा ५.९१ तृतीयं नाम संस्कार व हा २.९२ तुष्टिश्च परमाख्याता व्र.या. १०.७३ तृतीयं पितृमेधार्थं वैश्वेदवे विश्वा ८.१२ तुष्ट्यर्थं वासुदेवस्य वृ हा ६.७९ तृतीयं सूर्य दैवत्यं बृ.या. ४.६४ तुष्यन्ति अन्नेन यस्मात् वृ.गौ. ६.२९ तृतीय मण्डलं पश्चात् वृ हा ७.१०१ तू ययं तारयध्वं मा वृ परा ११.२३४ तृतीयया च तत्पाद्यं वृ हा ५.२०५ तूर्यघौषैर्नृत्यगीते व २.६.२६६ तृतीयवत्सरे चौलं
व २.३.१९ सूर्यधोषैर्नृत्तगीते
व २.७.५४ तृतीय वामपादे तु व २.६.१५३ तूलिका उपधानानि पुष्पं यम ५० तृतीयः शिष्टागमः
बौधा १.१.४ तूष्टि (ष्णी) करणवा (रा) कपिल २३७ तृतीयांगुलमुष्टीनां
भार१८.११७ तूष्णीकं परमेशस्य तुष्टये कपिल ९१८ तृतीयावरणं तस्य वृ हा ३.२६८ तूष्णी कुचं ततो गृह्यस्वयं कपिल ३१५ तृतीये चैवभागे तु
दक्ष २.२८ तूष्णी तिष्ठन्ति वा कण्व १५५ तृतीये तूदकं कृत्वा अत्रिस २१८ तूष्णी पृथगपो दत्वा कात्या १७.८ तृतीये येन भूयश्च आश्व ९.१५ तूष्णी यत्र तु होमादौ वृ परा ७.२०७ तृतीये ऽब्दे चतुर्थे वा वृ परा ५.५५ तूष्णी वा प्रति विप्राणा कपिल ७१ तृतीये वत्सरे चौलं
आश्व ९.१ तूष्णी समिधमादाय आश्व १०.२३ तृतीये सप्तमे षष्ठे
भार १५.५० तूष्णीमद्भि परिषिच्य वृ हा ६.१११ तृतीये ऽहनि मध्याह्ने त हा ५.४४२ तूष्णीमश्ना समास्थाप्य कपिल ३०७ तृप्ता जातास्तथा त्वं आंपू १०९१ तूष्णीमासीत तु जपं बृ.या. ७.१ ४९ तृप्तान ज्ञात्वा ततो विप्रां वृ परा ७.३१३ तूष्णी सागुष्ठं
व १,१२.१६ तृप्ताः प्रश्नविहीनस्तु ब्र.या. ५.५ तृणकाष्ठदुमाणांच औ ९.१९ तृप्ता यान्त्यग्नि
बृहस्पति २० तृणाकाष्ठगुमाणां च मनु ११.१६७ तृप्ताः स्थेति तथा प्रोक्ते आंपू १०९० तृणकाष्ठमविकृतं बौधा २.१.८० तृप्ति कृत् पितृ मातृणां वृ परा ७.१६१ तृणकाष्ठादिरज्जूना . पराशर ७.३२ तृप्तिकृत्सौरभेयाश्च वृ परा ६.३३९ तृणगुल्मतरुणां च व २.६.४९८ तृप्तिदं फाल्गुनी
आंपू ४८१ तृणगुल्मलतानां च मनु १२.५८ तृप्तिन जायते तेषां किंतु कपिल २१६ तृणपोस्सदाकुर्याद् कण्व १४३ तृप्त्यर्थं वै पितृगां । बृ.या.७.९१ तृणभृम्यग्न्युदक व १.१३.२८ तृप्त्यै संतरणायापि
आपू ४८४ तृणं वा यदि वा काष्ठं वाधू १६४ तृप्यतामिति सेक्तव्यं वृ परा २.१६९ तृणमुष्टिविधानञ्च बृ.गौ.१ ३.२१ तृष्णा बुभुक्षांचालस्यं वृ.गौ. ८.११० तृणा इच्छन्ति दर्भत्व बृ.गौ. १५.७२ ते अपि सारसयुक्तेन वृ.गौ. ५.१०४ तृणानि भूमिरुदकं वाक मनु ३.१०१ ते अपि हस्तिरथैः यान्ति वृ.गौ. ५.१०७ तृणेक्षकाष्ठतक्राणां शंख १७.१७ तेकारं दक्षिणे हस्ते वृ परा ११.१२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org