SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४७८ भर्तुः शासनमुल्लंघ्यं भर्तुश्चित्यां समारोहे भतृतो वा तदा तां कुं भर्तृशासनमुल्लंघ्य भर्तृशुश्रूषणं नार्याः परमो भर्तृहिते यतमानाः भर्त्रा प्रीतेन यद्दत्तं भर्त्रा सपिण्डता स्त्रीणां भत्रीसह मृता भार्या भर्त्रा सह मृता या तु भर्त्रा स्नानं नित्यमेव भर्मणेयं यतः साध्या भल्लातकं कपित्थं भल्लातकाश्वपर्णानां भल्लेक्षणानिरत्नानि भवतः श्रोतुमिच्छामो भवति भिक्षां देहि भवतीति पदं चोक्त्वा भवत्कालेन निष्कर्षः भवत्पूर्व चरेद् भैक्षं भवत्पूर्वं चरेद्वैक्षं भवत्पूर्वा ब्राह्मणो भिक्षेत भवत्पूत ब्राह्मणो भवत्पूर्वी भिक्षामध्यां भवत्ययं वायुमखा भवत्ययि तथा त्यक्तपिता भवत्येव ततो यत्ना भवत्येव न सन्देह भवत्येव न संदेह भवत्येव न संदेह भवत्येव विशेषेण भवत्येव हि तत्पश्चात् भवदन्तस्तु वैश्यस्य भवंत्ति कर्माण्येतानि भवन्ति किल भूयोऽपि Jain Education International वृ परा ७.३६८ वृ परा ७.३७७ कपिल ५५६ आंगिरस ६९ लोहि ६५३ बौधा २.२.५४ नारद २.२४ वृ परा ७.३५२ वृ परा ७.३८९ वृ परा ७.३८७ लोहि ६४५ आंपू ४५४ वृ हा ५.२४१ वृ हा ५.२४८ भार ७.३७ व २७.१ वृ परा ६.१६३ आश्व १०.३७ लोहि ४६५ औ १.५३ मनु २.४९ बौधा १.२.१७ व १. ११.५० बाँधा १.२.१६ लोहि १५३ आंपू १०६३ कण्व ३५७ आंपू ९०५ कपिल २८८ कपिल ६१५ कपिल ५३९ आंपू १००८ ब्र.या. ८.४३ भार ८.१० लोहि २३१ भवन्ति चात्र श्लोकाः भवन्ति पितरस्तस्य स्मृति सन्दर्भ शंख १२.१३ अत्रि ५.१८ भवन्ति पुत्राः शुभवंश वृ परा ११.३४७ भवन्ति वै सुक्तिरसा भवन्तो छनुगृह्यन्तु भवन्त्यपि न संदेह कण्व ४५८ वृ.गौ. १०.३४ पू४१७ पराशर ५.२५ लोहि ८० कपिल ३७० भवत्येवावशात्तूष्णीं त्यक्त भवन्त्येवेति सर्वत्र निर्विवादो कपिल ११३ नृ.गौ. ७.७५ या ३.६४ भवन्त्यल्पायुपस्ते वै भवन्त्येवात्र सततमौर भवेच्च सुभगश्रीणां भवेजातिजातिसहस्रेषु भवेत् कर्मवशादेव भवेत्क्षीणंततस्तस्मात्तत्कर्म वृ.या. २.१३१ कपिल ६२४ भवेत् तु तत् क्षणात् उष्णम् वृ.गौ. २.३५ भवेत्तु शैशवेऽत्यंते कपिल ६३५ व २.५.६५ नारा ८.६ भवेत्पत्युत्पथि कृता न भवेत्स्वकर्ममात्रस्य भविता भवेत् स्थण्डिलशायी वा बृ.गौ. १६.३० भवेदजस्रः पत्नीकः श्रोत्रिय कपिल ६६२ भवेदपि प्रत्यवायी आंपू २५७ आंपू ३१३ आंपू ८२२ कण्व ५९ कण्व १३१ कण्व १०२ कण्व ७२ कण्व ६७० भवेदेवान्वहं भित्वा मुक्तोऽयं कपिल ६१७ भवेदेवेतिनिखिलाः प्राहुस्ते लोहि ४६ कपिल ३८० भार ९.४१ भवेद्दोषी नैव भवेदिति भवेद्विदेशगमनं संप्यन्नस्य भवेन्नरस्तेन कृतेन भवेन्नित्याहिताग्नित्वं भवेयुरेव तस्मात्तु भवेदेव न संदेहः भवेदेव न संदेहः भवेदेव न सन्देहः भवेदेव न संदेह भवेदेव न सन्देह भवेदेव न संदेहो न भवेदेव वरस्सेव्यो For Private & Personal Use Only वृ परा ७.३७ कपिल ६६० आंपू ७१८ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy