________________
श्लोकानुक्रमणी भवेयुरेव नितरां भवेयुरेव सततं मूढ़ा भव्यानुहरणे पूर्व भस्मना कांस्यलौहाद्याः भस्मना तु भवेच्छुद्धि भस्मना शुद्धयते भस्मना शुद्धयते भस्मपंकरजः स्पर्श भस्मात्सर्षपाधैश्च भस्मास्थिरोमतुष भागधेयं च सकल भागधेयमयी कृत्वा तां भागांशादि प्रश्नमूल भागिनेयं दशविप्रेषु भागिनेयं भगिनीमर्ता भागीरथी फल्गुनी भाजनं लभनंयावद् भाजनानान्तु शैलानां भाजनेषु च तिष्ठत्सु भाजनोपस्करर्युक्तं धान्यं भाण्डपिण्डव्ययोद्धार भाण्डपूर्णानि यानानि माण्डं व्यसनमागच्छेद् भाण्डस्थम त्यजानान्तु भाण्डस्थितमभोज्येषु भाण्डस्थितमभोज्यान्नं भांडानां सेचन कुर्यात् मातृभा-भिगमनाद् भाद्रे कलिः द्वापरे भानात्सेकात् शोषाद मानौभौमे त्रयोदश्यां भान्तं वनिसमायुक्तं भारतं मानवोधर्मः भारतद्वाजकृता ये च भारद्वाजादययः सर्वे
MEEEEEEEEEHREE
४७९ कपिल ७७८ भार्यागोधात्वनकुल ब्र.या. १२.६० कपिल ८५१ भार्याजितोऽनपत्यश्च वृ परा ७.८ कण्व ३४४ भार्यादिरग्निस्तस्मिन् बौधा २.२.८४ व २.६.४९३ भार्याधीनं सुखं पुंसां वृपरा ६.७० पराशर ६.३७ भार्या पुत्रश्च दासश्च मनु ८.२९९
आप ८.१ भार्या पुत्रश्च दासश्च मनु ८.४१६ पराशर ७.२३ भार्याः पुत्राश्च शिष्याश्च व १.१३.१८ __ या २.२१६ भार्या भोजनवेलाया वृ परा ६.१३७ व २.६.५३२ भार्यामरणपक्षे वा
अत्रिस १०८ बौधा २.३.४३ भार्या मरणमापन्ना कात्या २०.१२
भार १२.४६ मार्यायै पूर्वमारिण्यै मनु ५.१६८ वृ परा ५.१७६ भार्यायां विद्यमानानां तद्रजो कपिल १९७ लोहि ४५४ भार्यायैपूर्वमालिरायै दत्वा कपिल १४० व्या १६० भार्या रजस्वला यस्य
प्रजा ७४ व्या १५९ भार्यारतिः शुचिर्भूत्य
या १.१२१ आंपू ५३९ मावदुष्टं क्रियादुष्टं वृ हा ८.१२१ ब्राया. ४.१०० भावदुष्टं न भुंजीयान्नो पराशर ६.३६ व २.६.५११ भावयन्ती महारुदं
आंपू ८७२ परासर १२.३८ भावयन्तो जगन्नाथं शाण्डि ४.१७७ वृ.गौ. ७.१७ भावशुद्धेन मनसा तादृशेनान् लोहि ४०६
नारद ४.४ भावामितेति सूक्तेन वृहा ८.५० मनु ८.४०५ भाषयित्वा तु संमोहाद् अत्रि ५.५३ नारद ७.१० भाषाग्रध (न्थ) कुतर्काणामाग कपिल १९ पराशर ६.२८ भासकाककपोतानां
पराशर ६.४ पराशर ११.२४ भासमण्डूककुक्कुर
औ ९.४४ व परा ८.२१५ भास्कालोकनास्लील
या १.३४ व २.५.३८ भृत्यानामुपरोधेन ।
मनु ११.१० शाता ५.२२ भौममाकाशगं वापि वृ परा ११.२६१ __ प्रजा २३ भिक्षवस्सर्ववर्णेषु मैक्षाचर्य नारा ७.२४ व २.६.४९६ भिक्षाच आहत्य शिष्टानां औ १.५२
व्या १६ भिक्षांच भिक्षवे दद्यात् ल हा ४६० विश्वा ५.१.४ भिक्षाचर्यमतः कुर्याद् ब्र.या. ८.४२ वृ गौ. ३.६० भिक्षाचर्या यतेः प्रोक्ता वृ परा १२.१२९ वृ.गौ. १.१८ भिक्षाटनमतः कृत्वा
संवर्त २९ वृ हा ८.३४९ भिक्षादानं गृहस्थाय कपिल ९३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org