SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४८० भिक्षाप्रदानात्परतः तत् कपिल ९४२ मुक्तवत्स्वथ विप्रेषु भिक्षांददाति यः साधु आश्व १.१५२ मुक्तवान्विहरेच्चैव भिक्षांदद्यात्प्रयत्नेन व २.६.२०३ मुक्तशेषस्य भक्तस्य भिक्षां वा भिक्षवे दद्यात् शाण्डि ४.१०१ भुक्तिकाले दण्डनीयः मिक्षामनभिशस्तेषु वृ परा ६.१६१ । मुक्तिरेव विशुद्धिः स्यात् भिक्षामप्युदपात्रं वा मनु ३.९६ मुक्तेषु तेषु स्ववशे भिक्षालब्धं च यद्रव्य व २.३.१२१ भुक्तोच्छिष्टं समादाय भिक्षार्थिनं गृहस्थं च कपिल ९३९ भुक्तोत्सृष्टं भगवता भिक्षार्थी च चरेद्यामं संवर्त ११० भुक्त्युभवश्च तन्मध्ये भिक्षाव्रतं द्विजातीनां वृ परा ६.१५९ मुक्त्वा गच्छति तत् भिक्षुका वन्दिनश्चैव मनु ८.३६० मुक्त्वा चास्पृश्य भिक्षुकैर्वा न प्रस्थव व १.२१.३६ मुक्त्वा चैव व्रतं तत्र भिद्यते मुखवर्णोऽस्य नारद २.१७४ भुक्त्वा चैव स्वयं भिधन्ते कवचाघोरा ब्र.या. २.१४ भुक्त्वा चैषां स्त्रियो भिन्दन्त्यवमता मंत्रं मनु ७.१५० मुक्त्वा चोभयतोदन्तं भिन्द्याच्चैव तडागानि मनु ७.१९६ मुक्त्वा तु संकटे विद्यात् भिन्नगोत्रस्य कथिता कपिल ११८ भुक्त्वा तु सुखमास्थाय भिन्नपाकादेवपूजावैश्व कपिल २५४ भुक्त्वाऽतोऽन्यतम् भिन्नभाण्डेतु योभुङ्क्ते बृ.गौ. १६.३८ मुक्त्वा त्रिरात्रं कुर्वीत भिन्नभावौ भवेतां तौ वृ परा १२.३५२ भुक्त्वा नयेदहः भिन्नभिन्नाः प्रकर्तव्याः आपू ६९८ मुक्त्वान्ते दिवमासाद्य भिन्नभिन्नोपनयनाः वैश्य कपिल २९८ मुक्त्वान्नं ब्राह्मणस्येह भिन्नं विशीर्ण तंतूर्ण भार १६.३१ मुक्त्वा पलाण्डु भिन्नवर्णास्तु सापिण्डय औ ६.५५ भुक्त्वा पात्रे यतिर्नित्यं भिन्नानि विकलाङ्गानि शाण्डि ३.१०० भुक्त्वा पीत्वा च भिन्ने पणे तु पंचाशत् पणे या २.२५१ भुक्त्वा भोगान् मिषट् मिथ्याचरन् या २.२४५ भुक्त्वा मासञ्चरेदेत भिषजा रोगिणा स्पृष्टः भार १८.३६ भुक्त्वा शय्यागतः मीतः अस्मि अहं महादेव ! वृ.गौ. ५.६१ मुक्त्वोच्छिष्ट स्त्वना भीतमत्तोन्मत्त प्रमत्त बौधा १.१०.११ भुक्त्वोच्छिष्टं तथा भुक्तं चान्नं त्रयोदश्यां ते ब्र.या. ९.१४ भुक्ते मुखमास्थाय भुक्तं प्रतिगृहीतं बौधा १.११.३१ मुंक्ते स यानि नरकान् भुक्तं भगवता यद्यद् शाण्डि ४.७२ भुजाधास्फालनं रज्जु मुक्तये सर्वभक्ष्यादी (न) कण्व ६०९ मुजानो हि यदा विप्रः मुक्तवत्सु च विप्रेषु संवर्त १३४ भुज्यतेऽनागमं यत्तु न स्मृति सन्दर्भ मनु ३.११६ मनु ९.२२१ वृ.गौ. ३.५४ कपिल ८६६ नारद २.७९ वृ.गौ. ३.७४ व २.६.२१६ शाण्डि ४.१५८ कण्व ६९५ बृह ११.६ शाता ३.६ औ ९.३५ आश्व १.१६१ लघुयम ३४ शंख १७.२८ कपिल ६११ दक्ष २.५१ मनु ४.२२२ शंख १७.४८ व्यास २.३० नारा ५.१९ अ १७ शंख १७.२० ल हा ६.१९ औ २.१ वृ हा ५.४०१ औ ९.३० वृ परा ८.१९९ आप ४.४ पराशर ७.३४ ल व्यास २.८५ ल व्यास २.६६ भार ८.४ पराशर ६.६३ नारद २.७७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy