SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ६२५ हताभ्यां दशशाखाम्या वृ हा ८.४१ हरिता यज्ञिया दर्भाः वृ परा ७.३३२ हतेषु रुधिरं दृश्यं पराशर ९.५० हरिता वै सपिंजलाः शुष्का कात्या २.३ हत्यान्यासं पुरा कृत्वा वृ परा ४.१२४ हरिदश्वो हयग्रीव आंपू ५१३ हत्वाकण्ठतालुगाभिस्तु या १.२१ हरिदया कुंकुमेन व २.६.१०७ हत्वा गर्भमविज्ञातमेतदेव ११.८८ हरिद्वाजलकुम्भेन कण्व६५४ हत्वा च शूदहत्याया अत्रिस २२५ हरिदामिश्रसलिलदेवता कण्व ६७१ इत्वा छित्वा च भित्वा मनु ३.३३ हरिदामिश्रिते नैव कण्व ६४५ हत्वा त्र्यहं पिवेत् क्षीरं अक्षि २२६ हरिदांविकिरन्तो वै वृ हा ७.२७५ हत्वा द्विजं तथा सर्प शंख १७.११ हरिदांविकिरन्मार्गे व २.६.३२४ हत्वा नकुलमार्जार पराशर ६.९ हरिद्रालाजपुष्पाणि वृ हा ६.९३ हत्वाऽपि स इमाल्लोकान् व १.२७.३ हिरदाशाककुकाष्टा भार २.१६ हत्वा लोकानपीमांस्त्री बृ.या. ७.१७५ हरिदासहितेनैव स्नात्वा व २.५.३२ हत्वा लोकानपीमांस्त्रीन् मनु ११.२६२ हरिदासार संम्भूतां व २.३.५५ हत्वा हंसं बलाकञ्च औ ९.११ हरिंध्यायन्नगदः स्यादेनसः वृ हा ५.२१२ हत्वा हंसं बलाकां च मनु ११.१३६ हरिं सम्पूजेत्तत्र भक्त्या व २.४.९० हन्तते कथयिष्यामि ब्र.या. १०.२९ हरिर्वं सूर्य संकाश वृ हा ७.११४ हन्तं ते कथयिष्यामि विष्णु म १३ हरिश्चन्द्रादिभिधैरैः कपिल ९२३ हन्ति जातानजातांश्च नारद २.१८७ हरिश्चन्द्रौ ह वै राजा व १.१७.३१ हन्ति जातानजातांश्च मनु ८.९९ हरिस्तु शंखं चक्रं च वृ हा ७.१२६ हन्तुकामोऽपमृत्यु च शंख १२.२१ हरेत्तत्र नियुक्तायां जात मनु ९.१४५ हन्त्यष्टमी हपाध्यायं बौधा १.११.४३ हरेदाजा धर्मपरः हरन्सद्यः कपिल ८५९ हन्त्याज्ञानं ततो हंस बृह ९.१०२ हरेः पादाकृतिं रम्य वाधू १०४ हन्यात् पवित्र हस्तरथं भार १८.७७ हरे प्रसादतीर्थाधं यत्नेन वृ हा ८.१४७ हयग्रीवं जगद्योनि वृ हा ७.१४३ हरेरनन्यशरणो वृ हा ४.१६९ हयमेधाय न शुद्धि वृ हा ६.२२१ हरेर्दास्यैकंपरमां वृ हा ७.३३७ हयैः गजै स्यन्दनैश्च वृ हा ६.३४ हरेर्नैवेद्यशेषेण व २.६.१८४ हयो चैवशुभैः वस्त्र वृ परा १०.१५३ हरेर्नोगतया कुर्यान्न वृ हा ७.२१ हरते दुष्कृतं तस्य __ औ ३.३५ हर्दिकं च ऋचा कला ब्र.या. १०.५७ हरते हरयेद्यस्तु वृहस्पति ३७ हर्यर्पित हरिदादि व २.६.३२२ हरतो हारयतस्तम ___ अ ९१ हर्पितहविष्यान्न वृ हा ५.३६१ हरन्ति रसमन्नस्य अत्रि ५.३ हर्यश्व वह्नि-यम- वृ परा १२.८८ हरन्ति स्पर्शनात् पापं वृ परा ५.१३ हर्यर्पितैश्च हृद्यान्नैः व २.६.३७१ हरन्त्यरक्षितं यस्माद् वृ परा ५.१७३ हर्षयेद् ब्राह्मणांस्तुष्टो . मनु ३.२३३ हरिणे निहते खंजः शाता २.५१ हलमष्टगवं धर्म षड्गवं आप १.२३ हरिता यज्ञिया दर्भाः कात्या २.२ हलमष्टगवं धर्म्य पराशर २.३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy