________________
५०२
स्मृति सन्दर्भ मौनात्सौभाग्यम्
व १.२९.५ य एतै (स्सह) संयोगी नारा १.११ मौनिन्मधोमुखी चक्षु व्यास २.३९ य एव धर्मो नृपते
या १.३४२ मौलाञ्छास्त्रविदः शूरा मनु ७.५४ य एवमभ्यसेन्नित्यं वृ परा ४.६८ म्रियते च परार्थेषु ब्र.या. १२.४ य एवमेनं विन्दन्ति या ३.१९२ प्रियमाणोऽप्याददीत न मनु ७.१३३ य एवं कुरुते राजा अत्रिस २७ म्लेच्छ चण्डाल पतित वृ हा ६.२६३ य कण्टकैर्वितुदति
या ३.५३ म्लेच्छदेशे तथा रात्रौ शंख १४.३० यः करोति सुभामिष्टं वृ हा ७.१३७ म्लेच्छ-लूताशनास्पर्शे वृ परा ८.३१२ यः करोत्येकरात्रेण पराशर ७.१० म्लेच्छव्याप्तानि सर्वाणि वृ परा १२.१०९ यः करोत्येकरात्रेण
बृ.म. ३.१२ म्लेच्छान्त्यश्वपच
नारा ५.८ यः कर्म कुरुते विप्रो वृ हा ५.२१ म्लेच्छान्नं म्लेच्छ
देवल ४४ यः कश्चित् कस्यचिद्धर्मो बृह १२.२० म्लेच्छैनीतेन शूदैर्वा देवल १२ यः कश्चित् कस्यचिद्धर्मो मनु २.७ म्लेच्छैः सहोषितो
देवल ५५ यः कश्चित् कुरुते धर्म ल हा ३.३ म्लेच्छैः हतानां
देवल ४५ यः कश्चिदर्थो निष्णात या २.८६ म्लैच्छं होणं कौकणं लोहि ३९६ यः कुर्यात् तु बलात् वृ हा ४.१९२ य
य कुर्यादाहुतः पञ्च बृ.गौ. १३.११
यः कृष्णाजिनमास्तीर्य वृ परा १०.१३९ य आतृणत्यवितथेन
व १.२.१६
य कोऽपि भूमिदानं तत्तेभ्य कपिल ५१६ य आत्मत्यागिन
व १.२३.१४
य कोरोति नरश्रेष्ठ वृ.गौ. ७.६१ य आत्मत्याग्यभिशालो व १.२३.११
य क्वचिन्मानवो लोके आश्व १.१८९ य आत्मव्यतिरेकेण
दक्ष ७.११ यः क्षत्रियस्तथा वैश्यः
यम ८ । आवणोत्यवितथं मनु २.१४४
यक्षरक्षः पिशाचांश्च मनु १.३७ य आहवेषु वध्यन्ते
या १.३२४
यक्ष-रक्ष-पिशाचाद्या वृ परा ११.१२६ य आय द्विजाग्रयाय वृ परा १०.३०
यक्षरक्ष- पिशाचान्नं मनु ११.९६ य इदं गरयिष्यन्ति अत्रिस ३९७
यक्षरक्षः पिशाचान्न
वृ हा ६.२७४ य इदं धा यिष्यंति
या ३.३२९
यक्षराक्षस भूतानामचनं वहा ६.१७६ य इदं श्रृणुयाद्वापि वृ परा १२.३७६
यज्ञराक्षसभूतानां
वृ हा ७.१९२ य इदं श्रृणुयाद् भक्त्या वृ हा ८.३ ४४
यज्ञराक्षसभूतानि बृ.या. ७.१४१ य इदं श्रावयेद् विप्रान् या ३.३३३
यक्षराक्षसवेतालग्रह
भार ६.१६७ य उत्पाघेह सस्यानि तृ परा ५.१०४
यः क्षिप्तोमर्षयत्यात मनु ८.३१३ य एतावन्त एतेन वृ परा ११.११९
यक्ष्मासान् कामयेन् अत्रिस १६५ य एताव्याहृतोर्तुत्वा वृ हा ३.८९
यक्ष्मी च पशुपालश्च मनु ३.१५४ य एते कथिताः सझिरन्ये कण्व ३९
यक्ष्य इत्येतद्वाक्येन
आंपू २७० य एते तु गणा मुख्या मनु ३.२००
यक्ष्यत्यन्योऽश्वमेधेन वृ परा ६.१९४ य एतेऽन्ये त्वभोज्यान्नाः मनु ४.२२१
यस्यमाणं निवोध्वं व परा ८.५ य एतेऽभिहिता पुत्रा मनु ९.१८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org