________________
श्लोकानुक्रमणी
५०१ मेखलाचैव दण्डनच व २.३.४५ मोक्षकाले तथा दानं ब्र.या. २.२०० मेखला तत्र विन्यस्य ब्र.या. ८.१३ मोक्षदं तु समुद्दिष्टं बृह ११.३२ मेखला वेष्टयेमोन्मती व २.३.४८ मोक्षधर्ममना नित्यं सुखं शाण्डि ३.४६ मेखलामजिनं दण्डं मनु २.६४ मोक्षभूमिरितिख्यातमलामे शाण्डि १.७४ मेखला मजिनं दंडं आश्व १०.५९ मो (क्ष) षमाप्नोति लोहि १६७ मेघं धूपं प्रोन्नयन्ति वृ.गौ. ६.६५ मोक्षावाप्तिर्भवेत् पुंसां वृ परा १२.१३३ मेघेन्द्र चापसम्पातान् विष्णु १.१८ मोक्षो भवेत् प्रीति
आप १०.७ मेदः शोणितपूर्दिः वृ.गौ. ५.३९ मोचनं कौतुकस्याथ कण्व ६७३ मेदसा तपयेद्देवान्
या १.४४ मोचयेन् मन्दमन्दं वृ परा १२.२१७ मेदो मृत्योर्जुहोमि व १.२०.२३ मोदकान् पृथुकान् वृ हा ५.५३९ मेधातिथिरिहाप्यार्ष वृ परा ११.३३१ मोदते पतिना सार्द्ध
व २.५.७४ मेधाम्मेऽश्विनौ देवा ब्र.या. ८.३९ मोदते ब्रह्मलोकेषु
वृ.गौ. ७.२१ मेध्यामेध्यं स्पृशन्त्येव पराशर ७.३३ मोहजालमपास्येदं
या ३.११९ मेरु धरित्री कुलपर्वताश्च वृ परा १०.२०१ मोहना (तू) क्षालानान् कण्व १३३ मेरुमन्दरतुल्यानि
वाधू १५२ मोहात्तत्कृतपाकेन कृतं लोहि ४३४ मेरुरुत्तरतः स्थाप्य ब्र.या. १०.२६ मोहात् प्रमादात् संलोभाद् अत्रिस ६९ मेषककितुनश्चत्वारो भार २.२० मोहात् प्राणापरित्यागे आंपू १८७ मेषं च मेष संक्रान्तौ वृ परा १०.२७३ मोहादतद्दिनकृत श्राद्धं आपू २७३ मेषं च शशकं गोधा वृ परा ८.१७० मोहाद्दत्तो ज्येष्ठसुनुः स्वयं कपिल ७५८ मेषं सूर्योदये यत्र
भार २.७ मोहाद् राजा स्वराष्ट्र य मनु ७.१११ मेषाऽजनो वृष दद्यात् वृ परा ८.१६५ मोहाद्वा लोभातस्तत्र पराशर ११.९ मेषादीनामनेनैव नक्षत्रस्य कण्व ६४ मोहाद्विरुढमाचार्य
आंउ १०.१७ मेहनादि क्रियां कुर्यान् शाण्डि २.१५ मोहान्न कुरुते श्राद्ध आश्व २४.२७ मेहने चैकवारं स्याद् कण्व १२६ मौक्तिकान् वितनासाग्रं व हा ३.३११ मेहने मैथुने स्नाने भोजने शाण्डि २.८ मौक्तिकान्वितनासाग्रं वृ हा ५.१०९ मैत्र प्रसाधनं स्नानं मनु ४.१५२ मोजिकान्नं सूतिकानं शंख १७.४० मैत्राक्षिज्योतिकः प्रेतो मनु १२.७२ मौजी त्रिवृत्समा
औ १.१४ मैत्रावरुणमन्य तथा वृ परा ४.२१ मौज्जी त्रिवृत् समा मनु २.४२ मैत्रीभ्यामहरुपतिष्ठते बौधा २.४.१४ मौजी धनुर्ध्या शणीति बौधा १.२.१३ मैत्रेयकं तु वैदेहो मनु १०.३३ मौजीवन्धो द्विजानान्तु शंख २.९ मैथुनं कुरुते यस्तु वृ.गौ. १९.४० मौज्यन्तेनातिहर्षेण
आंपू ३०७ मैथुनं तु समासेव्य मनु ११.१७५ मौज्यां मोहेन चेद्
कण्व ९० मैथुनं हसनं स्नेहसंलापं व २.५.२१ मौजी ब्राह्मणस्य व १.११.४७ मैथुने पादकृच्छं
आप ४.९ मौण्ड्यं प्राणान्तिको मनु ८.३७९ मोकारं तु ललाटे तुं वृ परा ११.१२१ मौनव्रतं समाश्रित्य पराशर १२.३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org