________________
श्लोकानुक्रमणी मूलफल भैक्षेणाऽऽश्रम
मूलमन्त्रं च मनसा मूलमंत्रमिदं प्राहुर्वाराहं मूलमन्त्रेणाभिमंत्र्य मूलस्तम्भो भवेद्वेदः मूलानि दक्षिणे हस्ते मूलानिशाकुटादीनि मूलेन षष्ठी मूलेनाष्टोत्तरशतं वार्येत मूलेनैव विनष्टेन
मूल्याष्टभागे हीयेत मूल्यैश्चिकित्सां कुरुते मूषलोलूखले वा मूषिकोधान्याहारी मुहूर्तास्तत्र विज्ञेया
मृगनाभि च कर्पूरं
मृगपक्षिगणाढ्यंच मृगपक्षिमहासर्पयादसां मृगपक्षिभिराकीर्णे
गं रुरुं वराहञ्च मृगयाक्षो दिवास्वप्नः
(भृ) गराजं पीतपुष्पं
[गश्वरशूकरोष्ट्राणां [च्चर्मतृणकाष्ठाम्बु [च्चर्ममणिसूत्रायः
मयं गृहसम्पूर्ण [ण्मयं भाजनं सर्वं मयानां पात्राणां
ण्मयानांच पात्राणां
ण्मयानां पात्राणाम् मयेषु च पात्रेषु
ण्मयेषु पात्रेषु मुक्तिका ण्मयेषु च पात्रेषु णामकृतचूडानां णालतन्तवं पश्चात्
Jain Education International
व १.९.४ विश्व १.८९
वृ हा ३.३३८ व २.६.१३७ बृह १२.२५ भार १८.५६ कण्व ६१६
ब्र. या. ९.४७ भार १४.४५ दक्ष २.४४
नारद १०.८
कात्या १५.१६
या ३.२१४ प्रजा १५९
वृ परा २.२१९ पराशर १.७ वृ हा ६.१९६ वृ परा १.८ पराशर ६. १३ मनु ७.४७ ब्र. या. १०.१४५
या ३.२०७
वृ हा ६.२०४ या २.२४९
प्रजा ५१ मृतवत्सोदितः सर्वोविधिरत्र
मृतवस्त्रभृत्सु नारीषु मृतश्चेत्तस्य ते सर्वे मृतसंजननादूर्द्दउर्ध्वं मृतसूतकपुष्टांगीद्विजः मृतसूतकपुष्टांगो
मृतसूतकपुष्टाङ्गो यस्तु मृतसूतकयोश्चान्नं मृतसूतके तु दासीनां मृतसूते तु दासीनां
ब्र. या. ११.५७ शंख १६.१ बौधा १.६.३४ अत्रि ५.३४ बौधा १.१२.८ लिखित ५६
मृण्मयेन न चेष्वेव मृण्मयेषु च पात्रेषु
मृतकञ्च श्वपाकं मृतकेन तु जातेन मृतके सूतके चैव मृतभार्य्याभिगमने मृतभार्यो यतिर्वणीं
व्या १४१
लघुशंख २५ मनु ५.६७
वृ हा ५.३२१
मृतं भर्त्तारमादाय
मृतं शरीर मुत्सृज्य मृतं शरीरमुत्सृज्य
मृतवत्सा यथा गौश्च
मृतस्य तस्य च अह्यंच मृतस्य प्रसूतो य क्लीब मृतस्यैतानि प्रोक्तानि मृतांगलग्नविक्रेतुः मृता द्वितीया तस्यास्तु मृतानां कथितास्सद्मि मृतानां स्नुषया पाकं यषा
मृतानामग्निहोत्रेण मृतायान्तु द्वितीयायां मृतायामपि भार्य्यायां
मृताः स्युः साक्षिणो यत्र मृताह एव कथितो नान् मृताहदिवसे पुण्ये मृताहनि तु कर्त्तव्यं
For Private & Personal Use Only
४९९
शाण्डि ३.९९
आत्रि स १५४
ब्र. या. १२.६३
यम ७५
आप ९.२८
शाता ५.३२
आंपू ३८३
व्यास २.५३
वृ.गौ. ११.३३
मनु ४.२४१
व्यास ४.२७
शाता ४.२९
मनु १०.३५ लोहि २२६ अत्रिस ९९
पराशर १२.३३
व्यास ४.६४
बृ. गौ. १४.१७ बृ.गौ. १६.३६ अत्रिस ८९
देवल ६ वृ.गौ. १.६१ बौधा २.२.२०
आंपू ४७४
या २.३०६
लोहि ९४ लोहि ३१७
कपिल १९४
व्यास २.५६
कात्या २०.८
कात्या २०.९
नारद २.११५
आंपू १०.८३ आंपू ५४२
या १.२५६
www.jainelibrary.org