SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी विभागं चेत् पिता कुर्यात् विभागा ज्ञातयस्सर्वे भिन्न विभागेच्छा पालकौर विभागे भ्रातरस्तुल्या विभागोऽर्थस्य पित्र्यस्य विभीतकेथ समिधः विभूतिधारणे मानस्तोकेऽयं विभृयाद् वेच्छतः विभृयादुपवीतन्तु बृ.या ७.५४ विभ्राट् बृहच्च इत्यादौ विभाडित्यनुवाकेन सूक्तेन विमानवरमारूढ़ पितृलोकं वृ.गौ. ६. १६० विमानैः सारसैयुक्तमारूढ़ बृ.गौ. १७.२७ वि मांसु तु विनिक्षिप्य विमुक्तपापान् आलोक्य विमुक्ताः सर्वपापेभ्यः व_२.६.५१६ वृ.गौ. २.१० वृ परा ५.१६८ पराशर ९.६१ विमुक्तो नरकात् विमृश्य धर्मविद्भिश्च विम्बं शिग्रु च कालिंगं विम्बानि स्थापयेद् वियोगः सर्वकरणैर्गुणैः विरजं चतुर्गुणं कृत्वा विरजां संस्मरेदप्सु विरतं च महापापात् विराट् सम्म्राट् महानेष विराट् सुताः सोमसदः विरुद्ध वर्जयेत कर्म विरोधान्विविधान् सम्यक् विरोधी यत्र वाक्यानां विलग्नशुक्लक्लीब विलसितकनकप्रभं विलिप्त शिरसस्तस्य विलोकनादिना कुर्यात् विलोक्य भर्तुर्वदनं विलोभयन्सदापृष्ट Jain Education International या २.११६ कपिल ४८८ लोहि ७८ आंपू ४१२ नारद १४.१ भार ९.४३ आश्व १.५९ नारद १४.५ वृ हा ५.३९ परा ११.१९५ वृ वृ हा ४.२६० वृ हा ८.१३१ वृ हा ४.२०६ विष्णु म ७० बृ.या. ८.३४ व २.६.४६ शाण्डि १.११० वृ परा १२.३४३ मनु ३.१९५ या १.१३९ लोहि २८४ कात्या २८.१७ व १.११.१५ विश्वा ६.२१ वृ परा ११.१२ कण्व ४७५ विल्वपत्र तथा पत्री विवत्सान्यवत्सयोश्च विभक्त्या स्मरस्थ्य विवर्णा दीनवदना विवस्त्रं स्वामिनम् इमम् विवहेन्मोहतो ज्ञाते विवहेरन् महानार्थ विवाहव्रतयज्ञेषु विवाहव्रतयज्ञेषु विवाहश्चेद् भवेद् रात्रौ विवाहाग्निमुपस्थाप्य विवाहात्पूर्वं दिवसे विवाहात् प्राक् पिता विवाहादि कर्मगणो विवाहादिविधि स्त्रीणां विवाहादौ न कर्त्तव्यं विवाहे खलयज्ञे च विवाहे च उपनयने विवाहे च तथा क्षौरे विवाहे चैव निर्वृत्ते विवाहे चैव संवृत्ते ५४९ ब्र. या. १०.१४२ बौधा १.५.१५७ विवादशून्यदत्ता या धरणी विवादे तादृशे शक्तः विवादेत्वधिकारित्वं न विवादे पिरनिर्जित्य विवादे शास्त्रतो जित्वा विवादे सोत्तरपणे विवादो नात्र कोऽप्यस्ति विवादोऽयं परं त्वत्र तन्मात्र विवाह चौलोपनयने विवाहदत्तमथवा यज्ञ विवाहनवनमध्ये तु विवाह वर्णनम् विवाहव्रतं बंधोर्ध्व व्यास २.४१ शाण्डि ३.१५७ विवाहे चोपनयने For Private & Personal Use Only भार ५.४८ व्यास २.५२ वृ.गौ. ५.४४ आंपू २०६ आंपू ३५५ कपिल ६४५ कपिल ८६८ कपिल ६५१ औ ९.९४ वृ परा ८.२८२ नारद १.५ आंपू १००० कपिल ४२१ दा १३२ आंपू ३२७ व २.४.९५ विष्णु २४ दा ७९ दा १३४ दा १३१ आश्व १५.६१ व २.४.८४ कण्व ५५५ वृ परा ६.५९ कात्या ५.५ नारद १३,१ ब्र. या. ८.१८२ वृ परा ५.१७८ आश्व १९.४ ब्र. या. ८.२७६ लिखित २५ लघुयम ८६ आश्व १५.७१ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy