SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २४२ आचार्यत्वं श्रोत्रियश्च आचार्यत्समनुप्राप्तं आचार्यपुत्रशिष्य आचार्यपुत्रः शुश्रूषुज्ञीनदो आचार्यः पूजयेद् विष्णु आचार्यः प्रामुख आचार्य मातृपितृहंतारः आचार्य मृत्विजश्चपि आचार्य गणनाथं च आचार्य च प्रवक्तारं आचार्य देवभक्तं च आचार्यं स्वमुपाध्यायं आचार्य शिक्षयेदेनं आचार्यश्च पिता चैव आचार्यश्छेदयेतान आचार्यस्तत्रकर्तव्यः आचार्यस्तु वदेमंत्र आचार्यस्त्वस्य या जातिं आचार्य स्नातकादीनां आचार्यस्य पितुश्चैव आचार्यस्याञ्जलौ आचार्यादीन् समभ्यर्च्य आचार्यानी मातुलानी आचार्यापित्रुपाध्यान्नि आचार्यश्च पितॄंश्चैव आचार्य च ते दद्याद् आचार्य विष्णुं अभ्यर्च्य आचार्याश्चैव गन्धर्वा आचार्यस्तु पिता प्रोक्तः आचार्येणात्र मंत्रोऽयं आचार्ये तु खलु प्रेते आचार्ये प्रमीतेऽग्नि आचार्यैर्गुरुभि सद्भिः आचार्योपाध्याय तत् आचार्योपासाग्नी वा Jain Education International आचार्यो ब्रह्मणो मूर्ति आचार्यों ब्रह्मलोकेशो आचार्य्यपत्नी स्वसुतां आचार्येणाभ्यनुज्ञात आचार्यो दीक्षितो नाम्ना आचार्योपासनं वेदशास्त्र आचूडाकरणात् सद्यः आचूडाकरणाद्द्द्बाल अच्छादनं भक्तेस्यं आच्छाद्य चार्चयित्वा आच्छाद्य धौतवसनं आच्छाद्य वस्त्रमन्यच्च अच्छिन्नेवातनिना आज वातदलाभे तु वृ परा ११.२११ आजानुतः स्नानमात्र आजानुपादपर्यन्तं मन्त्र आजानु स्नानमात्रं मनु २.१४८ आजीवन् स्वेच्छया व २.३.६७ आम्व १५.४ शाण्डि ४.६६ आश्व १०.१६ आव ३.१७ आज्यपाश्च तथा वत्स आज्यं तेनैव होतव्य आज्यं श्रीभूमि सुक्ताभ्यां आज्यं संस्कारपर्य्यन्तं आज्यं हव्यमनोदेशे आज्यं हुत्वा ततश्चक्र आज्यसंस्कारणं कृत्वा आज्यसंस्कारपर्यन्तं या १.२७६ वृ हा ८.२५५ व १.२०.१७ मनु २.१०९ वृ हा ८.२४२ आश्व १०.१४ व १.१५.१५ वृ हा ५.१५१ भार १६.३ मनु ४.१६२ शाण्डि २.८७ मनु ५.९१ नारद ६.१६ मनु २.२२५ आश्व ९.१२ प्रजा ५८ या ३.१५ बृ.या. ७.८२ आव १०.६० वृ हा ८.२२६ ब्र.या. २.९३ शंख १.७ आश्व ६.५ मनु २.२४७ व १.७.५ आंपू १०८६ बौधा १.५.१३३ वृ हा ७.२४८ आज्यसंस्कार पर्यन्त आज्यस्थाली च कर्तव्या आज्यस्थाल्याः प्रमाणं आज्यस्यैकपलं दद्याद् आज्यहोमश्चशलली आज्यहोमी सहस्रन्तु आज्याहुतिना संस्कृत्य आज्येन चरुणा वापि आज्येन चरुमावाऽपि For Private & Personal Use Only स्मृति सन्दर्भ मनु २.२२६ मनु ४.१८२ या ३.२३३ व २.३.७६ औ १.४४ या ३.१५६ दा ११७ दा १३० बृ.गौ. १६.३१ मनु ३.२७ व २.३.१०६ शाण्डि ३.१३६ त २.४.५२ वाघू १५० लिखित ८८ विश्वा ९.७३ लघुशंख ४८ या २.६८ वृ परा ७.१६८ व २.७.११० वृ हा ६.२२ व २.४.२९ कात्या ८.१६ वृ हा ८.२२८ व २.६.३३१ आश्व १०.९ आश्व १२.६ कात्या १५.१० कात्या १५.११ पराशर ११.३० आश्व ४.१८ वृ हा ३.१९८ ब्र. या. ८. ३४६ वृ हा ३.१४९ वृ ४.१३४ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy