________________
४७४
स्मृति सन्दर्भ ब्राह्मणान् वेदनिदुषः अत्रिस २४ ब्राह्मणेभ्यः प्रदानानि __ वृ.गौ. ५.६४ ब्राह्मणान् समनुज्ञाप्य
आप ४.१२ ब्राह्मणेभ्यश्च दत्त्वाऽथ वृ हा ५.६३ ब्राह्मणा ब्रह्मयोनिस्था मनु १०.७४ ब्राह्मणे वाऽपरे वाऽपि औ ६.४९ ब्राह्मणाभिक्रमोनास्ति कात्या १५.९ ब्राह्मणे विप्रस्तीर्थे
मनु २.५८ ब्राह्मणा मन्त्रिताश्चैव बृ.य. ५.८ ब्राह्मणेषु क्षमी स्निग्धेष्व या १.३३४ ब्राह्मणाय दरिदाय बृ.गौ. ६.९४ ब्राह्मणेषु चरेद्भक्ष्य ब्र.या. ८.४४ ब्राह्मणाय दरिदाय वृ.गौ. ७.१८ ब्राह्मणेषु तु विद्वांसो मनु १.९७ ब्राह्मणाय विशेषेण वृ.गौ. १२.३७ ब्राह्मणेषु तु विद्वांसो ब है ११.३७ ब्राह्मणायानि भाषन्ते पराशर ६.६१ ब्राह्मणेषु च यद्धत्तं व्यास ४.३९ ब्राह्मणा यानि भाषन्ते शाता १२७ ब्राह्मणैनैव मृद्धO
व २.२३ ब्राह्मणायावगुर्यैव
मनु ४.१६५ ब्राह्मणैः सह भोक्तव्यो वृ परा ४.१९९ ब्राह्मणा ये किकर्मस्था शंख १४.२ ब्राह्मणो जायमानो हि मनु १.९९ ब्राह्मणा येन जीवन्ति व्यास ४.४६ ब्राह्मणो ज्ञानतो मुंक्ते पराशर ६.३० ब्राह्मणार्थे गवार्थे वा मनु ११.८० ब्राह्मणो दशरात्रेण
अत्रिस ८५ ब्राह्मणार्थे गवार्थे वा ___ औ ८.९ ब्राह्मणोद्वाहनंचैव
शाता २.३० ब्राह्मणार्थे गवार्थे वा मनु १०.६२ ब्राह्मणो नैव भुंजीयाद् आश्व १.१७५ ब्राह्मणार्थे गवार्थे वा पराशर ८.४२ ब्राह्मणो नैव हन्तव्यः
का १ ब्राह्मणार्थे विपन्नाना पराशर ३.३६ ब्राह्मणोऽपि निधिं सर्वः नारद ८.७ ब्राह्मणा वह्निहीनाश्च ब्र.या. ७.५३ ब्राह्मणो बिल्वपालाशौ ब्र.या. ८.१५ ब्राह्मणाः सर्वजगतां कण्व २०२ ब्राह्मणो बैल्वपालाशौ मनु २.४५ ब्राह्मणाः सर्ववर्णानां १.४७ ब्राह्मणो ब्राह्मणानां
आंउ ५.८ ब्राह्मणी क्षत्रिया वैश्या देवल ३७ ब्राह्मणोब्राह्मणी गत्वा संवर्त १६५ ब्राह्मणी क्षत्रियां स्पृष्टा व परा ८.२२९ ब्राह्मणो भवत्यग्निरग्निर्वै व १.३०.२ ब्राह्मणी गमनेस्नात्वोद अत्रिस ४.३ ब्राह्मणो भूष्वेरतांस्तु वृ.गौ. ८.१६ ब्राह्मणी तु यदा गच्छेत् पराशर १०.३१ ब्राह्मणो यस्तु मद्भक्तो वृ.गौ. ६.१८१ ब्राह्मणी तु यदा गच्छेत् पराशर १०.३५ ब्राह्मणो विधिवत् स्नात्वावृ परा ११.१०८ ब्राह्मणी तु शुना दष्टा आंउ ९.१५ ब्राह्मणो वै ब्रह्मचर्य बौधा १.२.५३ ब्राह्मणीत्वमनुजाता ब्र.या. २.८७ ब्राह्मणो वैष्णवो विप्रो वृ हा ५.२२ ब्राह्मणी भोजयेन् देवल ३८ ब्राह्मणोऽस्य मुखं
व १.४.२ ब्राह्मणी यद्यगुप्तां मनु ८.३७६ ब्राह्मणोऽहं भवानीह आश्व १०.३० ब्राह्मणी शूदसम्पर्के संवर्त १६७ ब्राह्मण्यनशनं कुर्यात् देवल ४३ ब्राह्मणेन तु कर्तव्यं
लोहि १६ ब्राह्मण्यं गोपनीयं हि हि कण्व २५० ब्राह्मणे पूजिते नित्यम् वृ.गौ. ४.३६ ब्राह्मण्यं तच्च पूज्यं कण्व २६९ ब्राह्मणेभ्यः करादानं
विष्णु ३ ब्राह्मण्यं तत्समीचीनमतितीक्ष्ण कपिल १० ब्राह्मणेभ्यः प्रकुर्वीत कण्व ६६१ ब्राह्मण्यं तस्य नष्टं
आंपू ६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org