________________
राणान्तु
श्लोकानुक्रमणी ब्राह्मणस्य मुख क्षेत्रं पराशर १.५५ ब्राह्मणाद्वैश्यकन्यायां ब्राह्मणस्य मुख क्षेत्र व्यास ४.४८ ब्राह्मणानां गृहाणान्तु ब्राह्मणस्य यदा भुंक्त पराशर ११.१७ ब्राह्मणानां परीवादं ब्राह्मणस्य यदोच्छिष्टं आप ५.५ ब्राह्मणानां पुरा सृष्टं ब्राह्मणस्य रुजः कृत्य __ मनु ११.६८ ब्राह्मणानां स्वस्य चापि ब्राह्मणस्य व्रणद्वारे पराशर ६.४५ ब्राह्मणानां हितार्थाय ब्राह्मणस्य व्रणद्वारे बौधा १.५.१ ४१ ब्राह्मणा नाममात्रेण ब्राह्मणस्य सदाकालं
आप ९.३३ ब्राह्मणानामसान्निध्ये ब्राह्मणस्य सदा मुंक्ते आप ८.१२ ब्राह्मणानासनं वस्त्रं ब्राह्मणस्य सदा भुंक्ते अंगिरस ५५ ब्राह्मणानि च तेषां वै ब्राह्मणस्य हृते क्षेत्रे वृ.गौ. ६.१२७ ब्राह्मणानुपसेवेत नित्यं ब्राह्मणस्यानुपूर्येण मनु ९.१४९ ब्राह्मणान् अविचार्य एव ब्राह्मणस्यानुलोभ्येन नारद ६३.५ ब्राहाणान्नं तु वै भुक्त्वा ब्राह्मणस्यापराधेषु नारद १८.१०१ ब्राह्मणान्नं दच्छूद्रः ब्राह्मणस्यापरीहारो नारद १८.३३ ब्राह्मणान्नं परीक्षेत ब्राह्मणस्याष्टमे वर्षे आश्व १०.१ ब्राह्मणान्नं यदुच्छिष्टं ब्राह्मणस्यैव तद्विद्या कण्व ४६९ ब्राह्मणान् पर्युपासीत ब्राह्मणस्वं न हर्तव्य मनु ११.१८ ब्राह्मणान्न् दरिद्रत्वं ब्राह्मणः स्वर्णहारी
या ३.२५६ ब्राह्मणान् बाधमानं तु ब्राह्मणस्वेन देहेन बृ.गौ. १९.३३ ब्राह्मणान् भोजयित्वा ब्राह्मणांश्च व्यतिक्रम्य पराशर ८.३६ ब्राह्मणान् भोजयेच्छक्त्या ब्राह्मणा एव च क्षेत्रं आंउ १२.१० ब्राह्मणान् भोजयेत ब्राह्मणाः कीदृशास्तत्र
प्रजा ८ ब्राह्मणान् भोजयेत् ब्राह्मणाः क्षत्रियावैश्याः नारद २.१३१ ब्राह्मणान्मोजयेत ब्राह्मणाः क्षत्रिया वैश्याः वृ हा ३.२४८ ब्राह्मणान् भोजयेत् ब्राह्मणाः क्षत्रिया वैश्याः वृ हा ३.६ ब्राह्मणान् भोजयेत् ब्राह्मणाः च एव ये भूत्वा वृ.गौ. ३.१६ ब्राह्मणान् भोजयेत् ब्राह्मणा जंगम तीर्थ पराशर ६.६० ब्राह्मणान् भोजयेत् ब्राह्मणा जंगम तीर्थ शाता १.३० ब्राह्मणान् भोजयेत् ब्राह्मणात् क्षत्रियाया बौधा १.९.३ ब्राह्मणान् भोजयेत् ब्राह्मणातिक्रमोनास्ति बौधो १.५.९८ ब्राह्मणान् भोजयेत् ब्राह्मणातिक्रमोनास्ति
व १.३.११ ब्राह्मणान ब्राह्मणाति क्रमोनास्ति व्यास ४.३५ ब्राह्मणान् भोजयेद् ब्राह्मणादिहते ताते कात्या १६.२० ब्राह्मणान् भोजयेद् ब्राह्मणादुग्रकन्यायां मनु १०.१५ ब्राह्मणान् भोजयेद्
४७३ मनु १०.८ बृ.गौ. १६.१९ वृ गौ. ३.६२
कण्व ६३६ कपिल ५३८ बृ.या. १.२१ वृ.गौ. ४.२३ कात्या २८.९
व्या १०६ कण्व ५१९ नारद १८.३२ वृ.गौ. ४.५१
अ १८ वृ परा ८.१८५ शंख १४.१ अत्रिस ७० मनु ७.३७ अंगिरस ५६ मनु ९.२ ४८ पराशर ८.४९ वृ हा ७.१८९ कात्या १८.४
लोहि ६१३ व २.४.११०
अत्रि ५.५८ वृ परा ९.३८ वृ हा ६.१३४ वृ हा ५.१७२ वृ हा ५.३२९ वृ हा ५.३८७ वृ हा ७.२०१ ब्र.या. १०.२२ वृ हा ७.३०२
वृ हा ७.८८ बृ.गौ. १६.३२
।
vidio
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org