________________
५२२
स्मृति सन्दर्भ युगं युगद्वयञ्चैव पराशर १२,४७ यूषात्वेतानिमंत्रणयान् व २.४.७२ युगाग्निर्युगभूतानि ब्र.या. ९.५ ये कार्यिकम्योर्थमेव मनु ७.१२४ युगादिषु च कर्तव्यं वृ परा ७.३ येन केनाप्युपायेन पल्या कपिल १६५ युगाद्यानां तथा पश्चान् लोहि ३४२ येन क्रान्तास्त्रयो लोका विष्णुम ४१ युगानुरुपतोयस्तु
वृ परा ७.२५ ये क्षान्तदान्ताश्च वृ.गौ. ६.१७९ युगाब्दमासर्तुपक्ष कण्व ३८ येक्षेत्रिणो बीजवन्त
मनु ९.४९ युगे युगे च ये धर्मास्तेषु पराशर ११.४८ ये खाण्ड मांस मधु वृ परा ७.३९८ युगे युगे च ये धर्मास्तत्र पराशर १.३३ येग्नयो दिविचेत्येतत् वृ परा २.१२८ युगे युगे च ये धर्मा
व्या १२ ये च क्षीरं प्रयच्छन्ति वृ.गौ. ५.७३ युगे युगे च सामर्थ्य पराशर १.३४ ये च दानपरा सम्यग् या ३.१८५ युगेयुगे च सामर्थ्य
व्या ११ ये च निन्दन्ति माम् वृ.गौ. ३.३० युगे युगेषु यो प्रोक्ता वृ परा १.४ ये च पापकृतो लोके ये अत्रिसं ६ युग्मानेव स्वस्ति कात्या ४.१० ये च पापकृतोलोके
व्या ७ युग्मान् दैवे यथाशक्ति या १.२२७ ये च प्रव्रजिता विप्राः अत्रिस २१२ युग्मारात्रिषु कृतस्नाना ब्र.या. ८.२९० ये च मांन प्रपद्यन्ते वृ.गौ. ३.२९ युग्मासु पुत्रा जायन्ते मनु ३.४८ ये च मां सर्व रक्तत्वे वृ.गौ. १.४२ युज्यते मुनिभि सम्यक् वृ हा ३.९६ ये च मार्गोपदेष्टार वृ.गौ, १०.१०५ युतं तन्त्रं जपस्थाने विश्वा ६.८ ये च मास उपवासम् वृ.गौ. ५.११० युद्धलब्धा महीशस्य वृ हा ४.२२० ये च विप्रा निरीक्षन्ते वृ.गौ. ४.४६ युद्धे हत्वा बलात् वृ परा ६.१० ये च वेदश्रुतिकेचित् बृ.गौ. १५.९८ युधिष्ठिरोपि धर्मात्मा बृ.गौ. २२.४५ ये च स्युः संस्थिताः . .गौ. ४.२० युध्यन्ते भूभृतो ये च वृ परा १२.५३ ये चात्र विवदेरन्
औ ५.२३ युवं वस्त्राणीति ऋचा व परा ८.३३ ये चेह ब्राह्मणाः कार्या व परा ११.२४३ युवानं पुंडरीकाक्षं वृ हा ५.२०१ ये चेहेति च वै मंत्र आश्व २३.५९ युवानं पुण्डरीकाक्षं वृ हा ५.२८६ ये चैतेषु पठंत्यज्ञा वृ परा ६.३६८ युवानीरु तथा भिक्षुः वृ परा १२.१३९ ये चैलधावाश्च वृ परा ६.२८२ युवा भद्रः सुशीलश्च वृ.गौ. ७.७ ये चैव पाद्ग्राहा . व १.१३.१४ युवा वग्रहमनुष्याणां व २.४.८० ये तत्र नोपसर्पन्ति सृताः नारद १८.६३ युवा सुवासेति ऋचा वृ हा ८.३२ ये तत्र नोपसयुमल मनु ९.२६९ युष्मत्साम्यं तत्परं
कण्व ७२५ ये ताडयन्ति कार्मेषु वृ.गौ. १०.९४ युष्याकं श्राद्धयोग्य
आंसू ५८० ये तां दत्वा तु यो भुंक्ते अत्रि ५.५२ युष्माकं सम्प्रवक्ष्यामि वृ परा ५.२ ये तासां प्रीतिमायान्ति वृ.गौ. १०.१९ युष्माभिन समाोते कण्व ७२६ ये तिलान् तिलयेत एव वृ.गौ. ४.७८ युष्मदीयान् परान् धर्मान् वृ.गौ. १.२६ ये तु तासु सदा ध्यात्दा वृ.गौ. २.१६ यूयमधप्रभृति वै समुदे नारा ७.८ ये तु त्वां धारयिष्यंति विष्णु १.६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org