SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ सर्ववाहननाशार्थ श्लोकानुक्रमणी ५९७ सर्वधर्मान् परित्यज्य बृह ११.१ सर्वसिद्धिमवाप्नोति वहा ३.३१९ सर्वलक्षणसम्पन्न वृ हा ५.९० सर्व स्त्रियां विमंत्र वृ परा ६.१५१ सर्वलक्षणसम्पन्न वृ हा ५.१.१४ सर्वस्य धातरमचिन्त्य सर्वलक्षणसंपन्न भार १२.२८ सर्वस्य प्रभवो विप्रा या १.१९९ सर्वलक्षणहीनोऽपि मनु ४.१५८ सर्वस्यास्य तु सर्गस्य मनु १.८७ सर्वलक्षणहीनोऽपि व १.६.८ सर्वस्व बीजमापो हि वृ परा ५.११५ सर्वलोकैकवन्द्यत्वं कण्व १७३ सर्वस्वमपि यो दद्यात् अत्रिस ३२४ सर्ववर्णेषु तुल्यासु मनु १०.५ सर्वस्वं तस्य गृणवीया आंपू ३६७ सर्ववर्णेषु भिक्षणां नारा ७.४ सर्वस्वं वा तस्य दत्वा कण्व ७३८ सर्वं वापि चरेद् ग्राम मनु २.१८५ सर्वस्व वा वेदविदे औ ८.११ विश्वा ५.२१ सर्वस्वं वेदविदुषे मनु ११.७७ सर्वविघ्नपशान्त्यर्थं वृ परा ४.१७७ सर्वस्वं स्त्री तु कन्यां नारद १८.८८ सर्ववेदनिधिशास्त्रनिपुणो कपिल ६८६ सर्वस्वहरणं कृत्वा तयो कण्व ७४४ सर्ववेदपवित्राणि अत्रिस ३.१० सर्वस्वहरणं कृत्वा वृ हा ४.१९३ सर्ववेद पवित्राणि व १.२८.१० सर्वस्वोपस्करैर्युक्ता वृ परा ८.३३३ सर्ववेद पवित्राणि शंख १०.२१ सर्वा आहुतयः कार्या लोहि २२ सर्व वेदप्रणीतानि बृह १२.३७ सर्वा आह्लादमवाप्नोति वृ परा १०.९९ सर्ववेदमयं तत्र मंडपं व हा ७.३२८ सर्वाकरेष्वधीकारो मन् १९.६४ सर्ववेदमयाचिन्त्य वृ हा ३.३८० सर्वाक्षरमयं दिव्यरत्नपीठं वृ हा ५.९४ सर्ववेदव्रतं कृत्वा वृ हा ५.६२ सर्वाङ्गं निश्चलं धार्य वृ परा १२.२ ४० सर्ववेदान्तत्वार्थ वृ हा ५.७ सर्वांग विकलो यस्तु वृ परा ११.२६६ सर्ववैदिककृत्यानां कण्व ३ सर्वाङ्ग समुस्पृश्य व २.७.९५ सर्वव्यञ्जनसंयुक्तं ल हा ६.१५ सर्वाङ्गणि यथा कूर्मो बृ.या. ८.५३ सर्वव्यापी य एकस्तु वृ परा १२.३२० सर्वाङ्गोपाङ्गसहिता कण्व १८ सर्वशास्त्रार्थगमनं अत्रिस ३६३ सर्वारिंग प्रणवैनैव भार ५.३६ सर्वशास्त्रोक्तमार्गेण यथा लोहि ३०७ सर्वाग्गुलीभिरीशस्य भार ४.३२ सर्वश्चाण्डालतां याति पितृ कपिल १७४ सर्वाचार्य सर्वबन्धः कण्व ३९९ सर्वश्राद्धानि काम्यानि लोहि २९९ सर्वाणि कुर्याच्छ्रद्धानि आंपू ७३३ सर्वश्राद्धेषु पितरः आंपू ११०३ सर्वाणि चास्य देवपितृ बौधा १.३.१२ सर्वश्रादेषु सर्वत्र रण्डापाको लोहि ४२१ सर्वाणि पृथगेव स्यु आंपू ७३१ सर्वसंहारसर्वज्ञ वृ.गौ. ६.२ सर्वाणि फलशाकानि वृ परा १०.२२६ सर्वसत्वकृतं कर्म वृ.गौ. ६.२३ सर्वाणि भूतानि ममान्तराणि बृह १२.४९ सर्वसत्वहिते युक्त वृ परा ५.१८५ सर्वाणि रक्तपुष्पाणि व परा ७.१२५ सर्वसाम्यन्नैव भजे न योग्यो कपिल ३३० सर्वाणि स्वानि वक्त्राणि वृ परा ७.१७४ सर्वसाम्यं भवेन्नैव तेषां कपिल ३०० सर्वोण्यनुष्ठितेऽस्मिन् आपू ६२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy