SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ ५९६ स्मृति सन्दर्भ सर्वधान्य समायुक्तं ब्र.या. ११.५८ सर्वभूम्यनृते हंति वृहस्पति ४५ सर्वन्तु राजवृत्तस्य औसं ३० सर्वमंगलवाद्यैश्च कण्व ५६१ सर्वपण्यैर्व्यवहरणम् बौधा २.१.५४ सर्वमङ्गलमाङ्गल्यं बृ.या. २.१५५ सर्वपापक्षयकरी वरदा शंख १२.२० सर्वमंत्र पवित्रस्तु वृ पग ८.१२ सर्वपापप्रशमनं सर्वदुःख शाण्डि ४.६० सर्वमन्त्राधिराजेन बृ.या. २.१५२ सर्वपापप्रशमनी प्रायश्चित नारा १.३ सर्वमन्नमुपादाय व्या २०९ सर्वपापप्रसक्तोऽपि अत्रि ४.१० सर्वमेतज्जगद्धातुर्वासुदेव शाण्डि १.४६ सर्वपापविनिर्मुक्तः अत्रि स ३६५ सर्व अन्नं उपादाय या १.२४१ सर्वपापविनिर्मुक्त वृ परा २.९३ सर्व कारयितव्यं स्पात् आंपू ४७१ सर्वपापविनिर्मुक्त विश्वा ४.२८ सर्वं कृत्वाधभूज्जीत भार ९.१३ सर्वपापविनिर्मुक्तः वृ परा ११.२९० सर्वं कृत्वा विधानेन वृ हा ६.१३९ सर्वपापविनिर्मुक्तो वृ हा ३.१५६ सर्व गंगासमं तोयं पराशर १२.२७ सर्वपाप विनिर्मुक्तो वृ हा ५.३७२ सर्वं गङ्गासमं तोयं वाधू ५४ सर्वपापविशुद्धात्मा संवर्त ७१ सर्व गवादिकं दानं तृ परा ६.२२७ सर्वपापविशुद्धात्मा व २.१.२१ सर्वं च तान्तवं रक्तं मनु १०.८७ सर्वपापसमायुक्तो वृ परा १०.५१ सर्वं च तिलसम्बद्धं । मनु ४.७५ सर्वपापहरं दिव्यं सर्व व्या ६ सर्व च तिलसंबंध शाण्डि ५.८ सर्वपापहरं नित्यं सर्व अत्रिस ५ सर्व ज्ञात्वा विधास्यानि आंपू ५८३ सर्वपापापनोदाय वृ परा ४.१९३ सर्वं तत्प्रीतये कुर्यात्त कण्व ४५६ सर्वपापापनोदार्थ वृ परा २.१३५ सर्वं परवशं दुःखं मनु ४.१६० सर्वपापानिर्मुक्तो वृ हा ८.३ ४५ सर्व प्रागुक्तमेवास्य वृ परा १२.२४६ सर्वपापै विनिर्मुक्त वृ परा १०.६१ सर्व व कारयिष्यामीत्युक्ति लोहि ६३३ सर्वपीडाविनिर्मुक्त कण्व ६२९ सर्वं वापि चरेद् ग्राम औ १.५७ सर्वप्रकाराल्लोकेषु त्रिषु भार १२.४३ सर्वं वापि हरेद् राजा नारद १८.१०० सर्वप्राणन कुर्यादै लोहि ३५० सर्व वा रिक्थजातं मनु ९.१५२ सर्वबन्ध्वागमाश्चापि कण्व ३४६ सर्व व्याहृतिभिर्दधात् आंपू ८०२ सर्वमात्मानि संपश्येत् मनु १२.११८ सर्व शरीरक्लेशाय येषु शाण्डि ५.३३ सर्वभावविनिमुक्तः क्षेत्रज्ञ दक्ष ९.२० सर्व सम्पूर्णतामेति । वृ हा ६.५० सर्वभूतम् अयं च एव वृ.गौ. ६.२१ सर्व सम्यक्परित्याज्यं आंपू ८५० सर्वभूतहितः शान्त त्रिदंडी या ३.५८ सर्वं स्वं ब्राह्मणस्येदं मनु १.१०० सर्वभूतहिते श्रीमन् बृ.गौ. १७.२ सर्वयज्ञतपोदानतीर्थवेदेषु भार ११.११९ सर्वभूतहितौ मैत्र शंख ७.८ सर्वयज्ञमयं ध्यायेद वृ हा ५.९१ सर्वभूतात्मभूतात्मा वृ परा १२.२९७ सर्वयज्ञमहातीर्थ 'आंपू ४९९ सर्वभूताधिपो राजन् बृ.गौ. १५.१७ सर्वरत्नानि राजा तु मनु ११.४ सर्वभूतेषु चात्मानं मनु १२.९१ सर्वलक्षणसम्पन्न . व २.६.७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy