SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी पितृदाराः समारुह्य संवर्त १५९ पितृभ्यश्च प्रथमतः पितृदेवता तिथि पूजायां व १.४.५ पितृभ्य स्थानमसीति पितृ-देव-मनुष्याणां वृ परा ५.१५९ पितृभ्यां यस्ययद्दत्त पितृदेवमनुष्याणां दत्त २.४१ पितृभ्यां यस्समुत्सृष्टः पितृदेवमनुष्याणां दक्ष ३.९ पितृभ्यो बलिशेष पितृदेवमनुष्याणां ब्र.या. १२.३४ पितृभ्रात्रादिदुष्टौधान् पितृदेवमनुष्याणां मनु १२.९४ पितृमन्यत्प्रकर्तव्यं पितृदेवसखिदोहं कुर्यात् कपिल ९६६ पितृ मातृ गुरु भ्रातृ पितृदेवग्निकार्येषु बौधा १.४.२४ पितृमातृगुरुर्विप्र पितृद्रव्या विरोधेन या २.१२० पितमातृपतिभ्रातृ पितृ द्वार तथा प्रेतं ब्र.या.७.२१ पितृमातृपरो नित्यं पितृद्विट् पतितः पण्डो नारद १४.२० पितृमातृवचः कर्ता गुरु पितृनभ्यर्चयेद्यस्तु शंख लि १० पितृमातृवधाघघ्नं पितृनुद्दिस्य यत्कर्म वृ.गौ. ८.११ पितृ-मातृ-वधोद्भूतं पतृ-मात-वोद्भूत पितृन् ध्यायन् प्रसिञ्चैवै बृ.या. ७.८४ पितृमातृसुतभ्रातृ पितृन् पितामहाश्चैव वृ.गौ. ८.६१ पितृमातृसुता भ्रातृ पितृन्ब्राणमज्जाक्ष भार १५.६१ पितृमात्रेण संज्ञातजननो पितृन्यज्ञे तथान्येषु ब्र.या.६.१९ पितृमानवदेवानां पितृन्वा एष विक्रीणीते बौधा २.१.७७ पितृमानेव भुंजीयात् पितृपक्षे चतुर्दश्यां ब्र.या. ५.२१ पितृयज्ञचरोरन्नं पितृपाकं समुदधृत्य व्या २९८ पितृयज्ञं तु निर्वर्त्य पितृपाणिष्वपो दद्यात् आश्व २३.३९ पितृयज्ञ वर्जयित्वा पितृपात्र पितृणां दा ३९ पितृयज्ञकृत्वा पितप्रसादः श्राद्धेन न | ___काव्य ४३७ पितृयज्ञविधानन्तु त पितृप्रिये कर्मणि तु यजमान कपिल १९० पितृयज्ञविधानेन श्राद्ध पितृपिण्डार्चनं यैस्तु आंपू ८६० पितृयाणोऽजवीथ्याश्च पितृपुत्रकलत्राद्या दासी ण्डि ४.९७ पितृरूपाश्च असुरा पितृपुत्राविवादश्च नारद १८.३ पितृलोकं चन्द्रमसं पितृबन्धुगुरुक्तिश्च कपिल ४१४ पितलोकं पूजयित्वा पितृदोषैकजननौ न लोहि १८६ पितृवंशे मृता ये च पितृभि सममेतेन औ ५.४० पितृवत्तान् द्विजान् पितृभिर्धातृभिश्चैताः मनु ३.५५ पितृवत्पूजनंकृत्वा पितृभिश्शिक्षिता सम्यक कण्व ४.३ पितृवेश्मनि या कन्या पितृभ्य इति दत्तेष कात्या २.७ पितृवेश्मनि कन्या तु पितृम्य इदमित्युक्त्वा कात्या १३.८ पितृव्यदारगमने ४४१ आंपू ८९० आश्व २३.३७ या २.१२६ लोहि १९७ वृ परा ४.१७० कपिल ५८१ व्या २५६ व २.६.३१५ ब्र.या. ८.१ ४३ या २.१४६ ब्र.या. ४.९ प्रजा ४० भार ६.७८ वृ परा ४.८६ या १.८६ वृ हा ४.२४८ लोहि १७३ प्रजा १३३ आश्व २४.२१ आश्व २३.४४ मनु ३.१२२ व २.६.३०८ आश्व २४.१ व २.६.३६६ कपिल १८१ या ३.१८४ ब्र.या. ४.११२ या ३.१९६ बृ.गौ. १७.२३ वृ परा २.२१२ ब्र.या. ४.१०५ ब्र.या. ४.२७ शंख १६.८ मनु ९.१७२ संवर्त १५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy