SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४४० पितामह्या सहैतस्याः पिता यस्य निवृत्तः पितासस्य मृतश्चेत् पिता रक्षिति कौमारे पिता रक्षति कौमारे पितारक्षति कौमारे पितारक्षाति कौमारे पिता व यदि वा भ्राता पिता वा यदि वा माता पिता वैगार्हपत्योऽग्नि पिता स्वांके समादाय पितुः कर्म कृतं तेन पितुः पिण्डप्रदानेन पितुः पितुः पितुश्चैव पितुः पितृश्वसुः पुत्रा पितुः पुत्रेण कर्तव्या पितुः प्रमादात्तु यदाह पितु मुख्ये न कर्त्तव्यं पितुरब्दमशौचस्यात् पितुरित्यपरे शुक्र पितुरुत्तरकलशे पितुरुवं तु ये सप्त पितुरेकैव दातव्यं पितुरेव नियोगाद्यत् पितुरेव सपिण्डत्वे पितुर्गुरोनरेन्द्रस्य भार्या पितु हे तु या कन्या पितुर्दशगुणं माता पितुर्दशाहमध्ये तु पितुर्भगिन्यां मातुश्च पितुर्युपरते पुत्रा ऋणं पितुर्युपरते पुत्रा पितुर्वाक्यार्थकारी च पितुर्वियोगात्परतः पितुः शतगुणं दानं स्मृति सन्दर्भ दा ३५ पितुः श्राद्धसमत्वेन आंपू १०३० मनु ३.२२१ पितुः श्राद्धात्परं श्राद्ध आंपू २७५ आश्व १७.२ पितुस्तु पाकं एकोद्दिष्ट ब्र.या. ४.३५ नारद १४.३१ पितुस्तु भ्रंशमात्रेण आंपू १०.६२ बौधा २.२.५२ पितुः स्वसार मातुश्च या ३.२३२ मनु ९.३ पितॄश्च तर्पयेन्नित्यं वृ परा १२.९९ व १.५.४ पितॄस्तु दक्षिणास्यस्तु वाधू ५८ का ९ पितृक्षयाहे संप्राप्ते प्रजा १७६ वृ ता ६.७९ पितृक्षये अमावस्या व्या १५७ मनु २.२३१ पितृगीता वर्णन विष्णु ८० ब्र.या. ८.३३२ पितृणमासनं दद्याद्वाम व्या २५९ आंपू ४४५ पितृणांअर्ध्यपात्राणि वृ परा ७.१३७ आंपू १११ पितृणांच चतुर्थस्तु वृ परा ६.८४ कात्या १६.१४ पितृणां तृप्तयेऽतीव द्विजो कपिल १७२ ब्र.या. ८.१ ४८ पितृणां न भवेद्वस्तु कपिल २२२ वृ परा ७.४९ पितृणां नरकस्थानां प्रजा २९ व १.१७.६१ पितृणां पनसः श्रीमान् गंपू ५६८ ब्र.या. ६.१० पितृणां पितृतीर्थेन दृ परा २.२२० ब्र.या. '७.५७ पितृणां पुरतः सिचंज्जलं आश्व २३.१७ बौधा १.५.१२७ पितणां मासिकं श्राद्ध मनु ३.१२३ कात्या १७.२० पितृणां वा एषा दिक् व १.४.१४ वृ परा १०.८५ पितृणामपराणे च दक्ष २.२३ ब्र.या. ३.४२ पितृणामपि सर्वेषां आंपू ४८३ नारद २.९ पितृतत्पितृभ्रातृषु । व्यास २.६ आंपू ९९८ पितृतः सप्तमीमेके वृ परा ६.३८ बौधा २.२.७६ पितृ तीर्थेन संतl ब्र .या. २.१०१ बृ.या. ३.१८ पितृत्वं जनितर्येव आंपू १२४ बृ.गौ. १४.६१ पितृत्वं मातरि गतमं आंपू ११७ व २.६.४५० पितृत्वं मातरि गतमे आंपू ४२४ मनु २.१३३ पितृत्वमपि दत्तेन आंपू ४२२ नारद २.२ पितृत्वमपि मातृत्वं आंपू ११९ नारद १४.२ पितृत्वमपि मातृत्वं आपू १२० प्रजा १ पितृत्वमपि मातृत्व आंपू. ४२३ आंपू १०५ पितृदत्तातुयाकन्या ब्र.या. ८.१६८ व्यास ४.३० पितृदारान् समारुह्म पराशर १०.१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy