________________
श्लोकानुक्रमणी
५१७ यस्न्तिस्य च विश्रांति व परा ३.२२ यस्य त्रिवार्षिकं वित्त कण्व ४४३ यस्मिन् देशे य आचारो या १.३४३ यस्य त्रैवार्षिकं भक्तं मनु ११.७ यस्मिन् देशे यदा काले वाधू १७५ यस्य त्वेक गृहेमूर्यो कात्या १५.८ यस्मिन् देशे वसेद्योगी दक्ष ७.४७ यस्य दत्ता भवेत् कन्या कात्या ६.१३ यस्मिन्देशेषु ये विप्रा ब्र.या. ८.१५० यस्य दृश्येत सप्ताहाद् मनु ८.१०८ यस्मिन्देशे स्थितो
कण्व २१ यस्य देहे सदाश्नति व्यास ४.५४ यस्मिन्नग्नोपचेदन्नं ब्र.या. २.१३६ यस्य न द्विगुणं दानं पराशर ९.५४ यस्मिन्नब्दे द्वादशैकश्च कात्या १६.८ यस्य नाश्नाति वासार्थो व १.८.६ यस्मिन्नहनिप्रेतः स्यात्त ब्र.या. ७.८ यस्य नोपहता पुंस नारद २.१५० यस्मिन्नृणं सन्नयति मनु ९.१०७ यस्य पटे पट्टसूते नीलीरक्तो अत्रिस २ ४४ यस्मिन्मंत्रे तु ये देवा वृ परा २.४३ यस्य पादौ च हस्तौ शंख ८.१५ यस्मिन्मासि भवेदीक्षा वृ हा २.९५ यस्य पुत्राः सदाचाराः
प्रजा ७८ यस्मिन्यस्मिन्कृते कार्ये मनु ८.२२८ यस्य पूर्वेषां षण्णां न व १.१७.३८ यस्मिन् यास्मिन् विवादे मनु ८.११७ यस्य पूर्वेषाँ षण्णां न व १.१७.७२ यस्मिन् राशि गते सूर्ये लिखित ३४ यस्य प्रदानकर्तृत्वं कपिल ४५९ यस्मिन स्यात्संशयो नारद २.१२० यस्य प्रसादे पद्या मनु ७.११ यस्मै कस्मै तद् दिवसे कपिल २४४ यस्य मंत्र न जानन्ति मनु ७.१ ४८ यस्मै दद्यात्पिता त्वेनां मन ५.१५१ यस्य मंत्राण्यवीर्याणिव परा ११.७५ यस्मैदित्सा द्विजायं वृ परा १०.२९३ यस्य मित्रप्रधानानि
मनु ३.१३९ यस्य आस्येन सदा वृ.गौ. ३.७२ यस्य यत्र च दिग्भागे वृ परा ११.३६ यस्य उच्चारण मात्रेण व हा ३.१५८ यस्य यम्याधिकं दृष्ट्वा । शाण्डि ४.८५ यस्य कस्यचिदेकस्य कण्व २९८ यस्य यस्य च वर्णस्य शंख १७.१३ यस्य कस्यादि संप्रोक्त कपिल ७७० यस्य यस्य तु मन्त्रस्ट बृ.या. १.४१ यस्य कायगतं ब्रह्म मनु ११.९८ यस्य यस्यभवेद्दवास्थः ब्र.या. १०.१५९ यस्य कार्यशतं साग्रं कृतं अत्रि ३.१ यस्य यस्य यदा वृहस्पति २७ यस्य क्षयाय पादं तु विश्वा ४.३ यस्य यस्य यदा भूमि वृ.गौ. ६.१३५ यस्य क्षेत्रस्य यावन्ति व परा ५.१६१ यस्य यस्य हियो भाव बृ.गौ. १४.६५ यस्य चाण्डालिसंयोगो दा ९५ यस्य यादृग्विधो भाव विष्णु म १९ यस्य चाण्डालिसंयोगे लघुशंख ४६ यस्य राजज्ञस्तु विषये मनु ७.१३४ यस्य चैव गृहे मूर्यो व १.३.१० यस्य वाङ्मनसी शुद्धे मनु २.१६० यस्य चैव गृहे मूर्यो __ व्यास ४.३३ यस्य विद्वान् हि वदत मनु ८.९६ यस्य वैवाहुतिं दद्यात् वृ.या. १.१८ यस्य विप्रस्य तन्मादं ब्र.या. ७.४१ यस्य च्छेदक्षतं गात्र पराशर ३.४१ यस्य वेदश्रुनिष्टा । बृ.गौ. २१.१२ यस्यतत्सवितुपूर्व
भार ६.३८ यस्य वै वैष्णवं नाम वृ हा २.९७ यस्य ते सनयर्तचीथ जल कपिल ३२१ यस्य शूदस्तु कुरुते मनु ८.२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org