SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ५१६ यस्तु तत्कारयेन् मोहात् यस्तु दोषवती कन्याम् यस्तु दोषवतों कन्यां यस्तु दोषवतों कन्यां यस्तु नारायणादन्यं स्तुपाणिगृहीताया यस्तु पाणितले भुङ्क्ते यस्तु पूर्वनिविष्टस्य यस्तु प्राणिवधं कृत्वा यस्तु भक्त्या शुचिर्भूत्वा यस्तु भग्नेषु सैनेषु यस्तु भाद्रपदं मासमेक यस्तु भुंक्ते पराशौचे यस्तु मीतः परावृत्तः यस्तु रज्जुं घटं यस्तु राजाश्रयेणैव मनु ९.८७ नारद १३.३३ मनु ८.२२४ मनु ९.७३ व २.२५ Jain Education International व १.१२.२१ व २.६.२०८ मनु ९.२८१ वृ परा ७.२९९ बृ.गौ. १८.१३ पराशर ३.४० बृ.गौ. १७.४९ शंख १५.२३ मनु ७.९४ मनु ८.३१९ बृ.गौ. १९.३६ यस्तुर्यमस्या द्विज यस्तुवेद मधीयानो यस्तु वेदोदितं धर्मं यस्तु संवत्सरं पूर्ण यस्तु सम्यक् द्विजोधीते यस्तु सर्वाणि भूतानि यस्तु सात्यमधर्मेण यस्तूद्धरेत्तज्ञानाद् स्तूपायतया कृत्यं यस्तेजयति तेजांसि यस्तेन सह सम्भाषे वृ परा ८.८२ यस्तेषां अन्यथा ब्रूयात् यस्तै स्तनमित्येव प्रक्षाल्य ब्र.या. ८.३२६ यस्त्यक्तमार्गाणि कलानि वृ परा १२.८६ यस्त्वधर्मेण कार्याणि मनु ८. १७४ मनु ८.३५५ यस्त्वनाक्षारितः पूर्वं यस्त्वात्मदोषदुष्टत्वाद यस्त्वाधायग्निशास्य नारद २.१७२ यस्त्वावसथे जुहुयात् कात्या २६.१७ बृ.गौ. १५.३८ वृ परा ४.१२ आंउ ८.२ वृ हा ८.१७४ अत्रिस ३२२ बृ.या. ७.६० वृ परा १२.२९६ का १६ वृ परा ७.२०० वृ हा ८.१६२ विष्णु म ३७ वृ.गौ. ९.१९ यस्त्वाश्रयं समाश्रित्य यस्त्वेकदेशं स य स्त्वेकपंक्त्या विषमं यस्त्वेतान्युक्लृप्तानि यस्त्वेनं प्रहरेत्कोपान् यः स्नात्वा पापसम्भीत यः स्नानमाचरेन्नित्यं यस्माच्च दुर्हुतान् यस्माच्च नयति ह्यग्रां यस्माज्जातास्त्रयो वेदा यस्मात् तस्मात्तु विभ्रन्तं यस्मात्तु सर्वकृत्येषु यस्मात् त्रयोप्याश्रमिणे यस्मात्पशुत्वमिच्छन्ति यस्मात् पुरोहितो यस्मात्सत्रात पुन्नाम्नो यस्मादण्वपि भूतानां यस्मादग्रे स भूतानां यस्मादत्यम्लवचनं यस्मादन्नात् प्रजाः सर्व्वाः यस्माद वैदिकं धर्म यस्मादस्मिन् प्रवर्तते यस्मादुत्पत्तिरेतेषां यस्मादेषां सुरेन्द्राणां यस्माद्वा त्रायते दुःख यस्माद्वीजप्रभावेण यस्माद्वेदाध्ययनतो यस्माल्लोकहितायाद्य यस्मिंस्ते संस्रवाः पूर्वं यस्मिनृक्षे च आधानं यास्मिन् कर्मणि यास्तु यस्मिन् कर्मण्यस्य यस्मिन् कस्मिन् हि यस्मिन् कुम्भे प्रियं यस्मिन्गृहेतु चण्डाल For Private & Personal Use Only स्मृति सन्दर्भ पु५ व १.३.२५ बृ.गौ. १४.३० मनु ८.३३३ बृ.या. १९.३० वृ परा ८.१५९ वृ परा २.११५ बृ.गौ. १५.१६ बृ.गौ. १५.१५ वृ हा ७.५४ विष्णु १.३७ बृ. गौ. १५.१४ मनु ३.७८ बृ.गौ. १५.७३ आश्व १०.४० वृ परा ६.१८४ मनु ६.४० बृ.गौ. १५.३ आंपू ५७६ संवर्त ८२ वृहा ८.१८५ बृ.गौ. १५.३० मनु ३.१९३ मनु ७.५ बृ.गौ. १५.४३ मनु १०.७२ कण्व २३५ वृ.गं . गौ. १०.३९ या १.२४८ ब्र. या. ८.३०० मनु ८.२०८ मनु ११.२३४ वृ हा ५.२३० शाण्डि ४.५० व २.६.५३८ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy