SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ४१० नसीरं क्षीरवृक्षस्य न सुप्तं न विसन्नाहं न सुस्वाऋद्वन्नयः न सूतकं कदाचित् न सोन्मत्तामवशां न सोमेनोच्छिष्टा न स्कन्दति च च्यवते न स्कन्दते न व्यथते न स्कन्दते न व्यथते नस्तस्मास्तैर्यद्देवीं न स्त्रियां वपनं कार्य न स्त्रीजितो भवेद्भर्ता न स्त्रीणामजिनं वासो न स्त्रीणां वपनं कुर्यात् न स्त्रीणां वपनं कुर्यान्न न स्त्री दुष्यति जारेण न स्त्री पतिकृतं दद्यादृणं न स्त्रीपुत्रं दद्यात् न स्त्रीस्वातन्त्रयं न स्थिरं क्षणमप्येकमुदकं न स्नातः सर्वतीर्थेषु न स्नानमाचरेद्भुक्त्वा न स्नानादौ विपन्नस्य न स्नानेन न होमेन न स्नायाच्छूद्रहस्तेन न स्नायात क्षोभितास्वप्सु न स्नायान्नोदकं दद्यान्नापि न स्पृशन्तीह पापानि न स्पृशेत पाणिनोच्छिष्टो न स्पृशेयुरिमानन्ये न स्मायाच्छन्नगात्रो न स्यातां काम्यसामान्ये नस्यादैवे च पित्र्ये न स्वर्णेन चामेन न स्वाध्यायं न वा Jain Education International वृ परा ५.६८ मनु ७.९२ ब्र.या. ३.१३ दक्ष ६.१० व १.१७.५० बौधा १.५.५२ मनु ७.८४ आंउ १२.१३ व १.३०.८ भार १४.२५ लघुयम ५५ शाण्डि ३.१६१ पराशर ९.५८ यम ७३ बृ.यं. ४.१६ व १.२८.१ नारद २.१३ व १.१५.५ बौधा २.२.५० दक्ष ७.२९ वृ हा ५.१८२ मनु ४.१२९ वृ परा ८.५२ शंख ५.९ वृ परा २.११३ वृ परा २.१११ वृ परा ८.५१ अत्रिस ११५ न स्वाध्याय विरोध्यर्थ न स्वामिना निसृष्टो ऽपि न स्वीकुर्याच्छ्रास्त्रदुष्टास्त न स्वीकुर्यादतस्तेन न न स्वेऽग्नावन्यहोम न हन्यात् मुक्तकेशं न हन्याद् बन्दिनं राजा न हसेच्च न वीक्षेत न हायनैर्न पलितैर्न न हि तेषामतिक्रम्य न हि दण्डादृते शक्यः न हि ध्यानेन सदृशं नहि नारायणादन्यः स्त्रिषु न हि प्रत्यर्थिनी प्रेते न हि स्नानेन सदृशी न हि स्पशं न हि स्पृशसमुच्चार्य नहीदृशमनायुष्यं न होनांगो न रोगी च. न हेन्मामेनवा मंत्रै अग्नौ न हेम्नान्नेन कार्य न होढेन विना चौरं न ह्यस्य विद्यते ना आस्वादयेत् तथैवान्नं नाकस्था नरकस्थाश्च नाकिनां पुरतो भूयः नाकृत्वा प्राणिनां नाकृत्वा प्राणिनां नाके चिरं स वसते नाक्रमेदमरादीनां नाक्षैर्दीव्येत्कदाचित्तु मनु ४.१ ४२ औ ६.४ व २.६.२८० कात्या १४.२ नागपृष्ठे निवसति नागयज्ञगृहस्थाने व्या १४कपिल १७५ नागराजञ्ज दोलायां आंपू ९५ नागाधिपतिरुदकवासात् For Private & Personal Use Only स्मृति सन्दर्भ या १.१२९ मनु ८.४१ ४ ७८६ कपिल ७८२ कात्या १८.१६ वृ परा १२.४९ वृ हा ४.२१८ बृ.गौ. १६.२० मनु २.१५४ आंउ १.९ मनु ९.२६३ अत्रि ४.८ विष्णु म २१ नारद २.८३ आंपू १५४ व्र. या. १०.४९ ब्र. या. १०.१२५ मनु ४.१३४ अत्रिस ३४३ कपिल १६६ आंपू ६३० मनु ९.२७० व १.२.१२ शंख ७.४ व्या २६१ आंपू ५७२ व१.४.७ मनु ५.४८ वृहस्पति ७६ वृ परा ६.३७३ मनु ४.७४ वृ.गौ. ७.११२ वृ.गौ. ८.१०२ वृ हा ७.२८५ व १.२९.६ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy