________________
श्लोकानुक्रमणी नागोप्रदास्तत्र पयः नाग्नयः परिविन्दन्ति नाग्नि चित्वा रामा नाग्नि ब्राह्मणं चांतरेण नाग्नि मुखेनोपधमेत् नाग्नि मुखेनोपधमेन्नग्नां नाग्निशुश्रूषया क्षान्त्या नाग्न्योर्न ब्राह्मणयोर नाग्रहीष्यत् पुरोडाशान् नाग्रासनोपविष्टस्तु नांगनखवादनं कुर्यात् नांगुलीमिर्न लवणाभिर्न नांगुष्ठादधिका ग्राह्या नांघिणा पीडयेत् नाचक्षीत धयन्ती गां नाचरन्ति यथोक्तं ये नाचरेत्प्लवनक्रीडां न नाचरेद्विदुषां भुक्ति नाचामेद्यदि तूष्णीकं नांजयन्तीं स्वके नेत्रे नाणायणीसात्यमुग्रा नाततायिवधे दोषो नातः परतरो धर्मो ना तादृशं भवत्येनो नातिकल्यं नातिसायं नाऽतिदूरे न चाऽसन्न नातिदोषावहं कांस्यं नातिशब्देन मुंजीत नाति सांवत्सरी वृद्धि नात्ता दुष्यत्यदन्नाद्यान् नात्मानमनवमन्येत नाऽऽत्मीयान् प्रलपन् नात्युच्छ्रिते नाति नीचे नात्र दोषोऽस्ति राज्ञा नात्र शूर्वीप्रयुजीत
वृ.गौ. ७.१२८ नात्रापसव्यकरणं न
कात्या २.८ अत्रिस ११० नात्रिवर्षस्य कर्तव्या
मनु ५.७० व १.१८.१५ नाथवत्या परगृहे
नारद १३.६० व १.१२.२८ नाथेनन्द्रविणादाना ब्र.या, ८.१७४ व १.१२.२७ नाददीत नृपः साधु मनु ९.२४३
मनु ४.५३ नादीक्षितः प्रकुर्वीत वृ हा ८.२ ४० शंख ५.१० नादुष्टां दुषयेत् कन्यां नारद १३.३१ व १.१२.२९ - नाद्याच्छूद्रस्य पक्वान्नं मनु ४.२२३ वृ परा १२.६ नाद्यात् सूर्यगृहात्पूर्व ल व्यास २.७९ औ ५.६४ नाद्याविधिना मांसं
मनु ५.३३ व १.६.३१ । नाद्याद्गृध्येन्न
व्यास ३.४४ बौधा १.५.१९ नाधर्मश्चरितो लोके सद्यः मनु ४.१७२ कात्या ८.१७ नांधार्मिके वसेद् ग्रामे मनु ४.६० व परा ४.६६ नाधिकस्य तु कर्तारः भवेयु कपिल ४७२ ___ या १.१ ४० नाऽधिकांगो न होनांग वृ परा ५.१०७ . शाण्डि ३.२६ नाधिकारोस्ति मन्त्रा बृ.या. १.३० शाण्डि २.२३ नाधीयोतभियुक्तोऽपि
शंख ३.७ कण्व ५९६ नाधीयीत रहस्यानि कात्या २८.२ कण्व १३९ नाधीयीत श्मशानान्ते मनु ४.११६
मनु ४.४४ नाधीयीताश्वमारूढ़ो न मनु ४.१२० ब्र.या. १.२७ नाधनुमधेनुरिति ब्रूयात् बौधा २.३.४५ मनु ८.३५१ नाध्यधीनो न वक्तव्यो __ मनु ८.६६ . या १.३२३ नाध्यापनाद्याजनाद्वा मनु १०.१०३ मन ५.३४ नाना कुसुमसम्बद्ध
वृ हा ३.१९१ मनु ४.१ ४० नानाच्छन्दोगतिपथो
विष्णु १.९ वृ परा ६.२७ नानादेशेषु विप्राद्याः नारा ७.२२ शाण्डि ४.१०८ नाना पक्ष सुहृद्यैश्च व २.४.१२५ वृ परा ५.२६६ नानापुष्पलता कीर्णे वृ परा १.७ मनु ८.१५३ नानाभावै प्रयलेन
विश्वा ८.६१ •न ५.३० नाना भावैः प्रयत्नेन विश्वा ८.६६ मनु । १३७ नाना मतानि सर्वेषां वृ परा ६.२५ वृ हा ५.२५३ नानारत्नप्रभाजालस्पु
भार ५.४५ बृह ९.१८७ नानारूपधरैः घोरैः वृ.गौ. ५.१९ व १.१९.३४ नानावर्णस्त्रीपुत्रसमवाये बौधा २.२.१० ___ कात्या ८.७ नानावणीसु भार्यासु . व्यास २.२.१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org