________________
४१२
स्मृति सन्दर्भ नानाविधद्रव्यचौरो
शाता ४.३२ नान्यस्यतस्य दातव्य ब्र.या. ३.३९ नानाविधानि द्रव्याणि संवर्त ४७ नान्यास्मिन् विधवानारी मनु ९.६४ नानाविधानि द्रव्याणि संवर्त ५१ नान्येन पुण्ड्रं कुर्वीत कण्व ५६२ नानावृक्षसमाकीर्ण · पराशरस१.६ नान्येषामन्यमंत्राणां
भार ७.११२ नानाहिताग्निस्तिष्ठेत्तु कण्व ४८३ नान्यैखमतोदह्यान्नान् शाण्डि ५.४१ नानासंस्थानि रूपाणि बृ.गौ. १२.४७ नान्योत्पन्ना प्रजास्तीह मनु ५.१६२ नानास्वेदसमाकीर्ण
दक्ष २.९ नान्यो विमुक्तये नान्य
ल व्यास २.९२ नानिपीडयल्लांगलं - व १.२.३९ नापक्षिप्तोऽपि भाषेत व्यास १.२७ नानायुक्तेन वक्तव्यं नारद १.६६ नापण्डिश्चतुर्वेदी
ब्र.या. ८.७१ नानुतापस्य पुंसस्तु वृ हा ६.२१६ नाऽपमान्याः स्त्रियः वृ परा ६.४६ नानुतिष्ठति यः पूर्वी ल व्यास २.८७ नापराणे न सामान्हे व २.३.१८४ नानुशुश्रुम जात्वेतत् मनु ९.१०० नापल्पूलितं मनुष्यंसयुक्त बौध.. १.६.१६ नानृग्ब्राह्मणो भवति व १.३.४ नापहत्य हरेर्दयं
वृ हा ५.७५ नान्तरागमनं कुर्यान्न वृ.गौ. १२.१४ नापि नीरस-निर्गन्धं वृ परा ७.२२२ नान्तरेणोदकं सस्यं नारद १२.१६ नापि पिवेत् स्वपाणिभ्यां वृ परा ६.२६५ नान्दि (न्दी) ताभ्यां प्रकुर्वीत आंपू २६५ ना पुत्रस्य सपिण्डत्वं वृ परा ७.१ ४१ नान्दीमुखेभ्यो देवेभ्य वृ परा ७.१५८ नापूपधृतनिष्पन्नं भार ११.१०० नान्दीमुखे मातृवर्गः प्रपूर्य कपिल ८३ . नापृष्टः कस्यचिद् ब्रूयात् मनु २.११० नान्दीमुखोत्सवे दाने व्या २४३ नाऽऽपो मूत्रपुरीषाम्यां अत्रिस १९२ नान्दी श्राधं तु पूर्वाणे व २.४.१ २२ नापो मूत्रपुरीषाम्या वृ परा २.११० नान्दीश्राद्ध द्विजः कुर्यात् आश्व १५.६७ नापो मूत्र पुरीषाम्यां वृ परा ६.३ ४५ नान्दीश्राद्ध पति कुर्यात् आश्व ३.३ नाप्यकुर्म स्वीकरण
आंपू ३७५ नान्दीश्राद्धे कृते चैव आश्व १५.७५ नाप्रोक्षितमप्रपन्नं क्लिन्नं बौधा १.७.१८ नान्दीश्राद्धे कृते मोहात आष्व १५.७७ नाप्सु मूत्रपुरीषे
व १.१२.८ नान्दीश्राद्धे कृते यावत् आश्व १९१ नाप्सु मूत्र पुरीषं वा
मनु ४.५६ नान्दी श्राद्धे कृते विप्र आश्व १९.६ नाप्सु श्लाघमानः बौधा १.२.३८ नान्नमद्यादेकवासा न . मनु ४.४५ नाप्सु सतः प्रयमणं बौधा २.५.१२ नान्नसूक्तं त्यागकाले आंपू १०७५ नाब्रह्म क्षत्रमृघ्नोति मनु ९.३२२ नान्यकाले प्रशंसन्ति ब्र.या, ३.२७ ना ब्राह्मणे गुरौ शिष्यो मनु २.२ ४२ नान्यत् किंचित् करिष्यामः नारा ७.१८ नाभिञ्च तत्कनिष्ठाभ्यां वृ परा २.३५ नान्यथा तु पितामह्या वृ परा ७.३ ४९ नाभिनन्देत मरणं
मनु ६.४५ नान्यदन्येन संसृष्टरूपं मनु ८.२०३ नाभिभाषेत तं दृष्ट्वा
अ ५६ नान्यदाच्छायेद्वस्त्र वृ.गौ. ८.९६ नाभिमध्यस्थितं विद्धि वृ परा १२.३१२ नान्यद्भिक्षितमादद्याद् व्यास १.३२ नाभिमात्र वदन्त्येन्ये वृ परा १०.१२९ नान्य प्रसादं मुंजीत वृ हा ५.८२ नाभिमात्रे जले विप्र व परा ११.१७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org