________________
श्लोकानुक्रमणी
४१३ नाभिमाने जले स्थित्वा दा १६ नामान्येतानि तुम्छानि लोहि ४९४ नाभिमात्रे जले स्थित्वा लघुयम ९२ नामास्ति याति शक्तिश्च विष्णु म १०८ नाभियुक्तोऽभियुंजीत नारद १.४८ नामुत्र हि सहायार्थ मनु ४.२३९ नाभियोज्यः स विदुषा नारद १९.३ नाम्ना द्वादशभि मूनि वृ हा ४.३७ नाभिरोजो गुदंशुक्र
या ३.९३ नाम्नामादौ च वर्णानां विश्वा २.२४ नाभिवाधास्तु विप्राणां औ १.४६ नाम्ना विष्णो सहस्राणां । वृ हा ३.२४० नाभिव्याहारयेद् ब्रह्मा मनु २.१७२ नायन्त्रित चतुर्वेदी वृ.गौ. ४.२७ नाभिशस्तान्न पतितान्न नारद १८.३८ नायन्त्रितश्चतुर्वेदः
बृ.या. ४.७७ नाभिस्पृशन्नदीतोयं वृ परा १०.१४६ नायं तद्धनभागी
कण्व ७५० नाभिसंस्थं तु विज्ञाय वृ परा १२.२२५. नायुधव्यसनप्राप्तं
मनु ७.९३ नाभेः ऊद्ध्वं तु वपनं औसं ३४ नारण्य सेवनाद्योगो न
दक्ष ७.३ नाभेरथ (ध) स्तात्त्सकलं भार ४.५ नारदाद्यक्तवाः
कात्या १०.२ नामेरधस्तादंगानि वृ परा २.१५६ नारदेन च सम्प्रोक्तं वृ हा ४.२६३ नाभेरधः स्पर्शनं बौधा १.५.८७ नारन्तु कूपे काकञ्च पराशर ११.३९ नाभेरूज़ तु दृष्टस्य आंउ ९.१२ नारं स्पृष्ट्वाऽस्थि
मनु ५.८७ नामगोत्रस्वधाकार ब.या. ४.१२४ नारा इति समूहत्वे वृ हा ३.१०२ नामगोत्रस्वधाकार ब्र.या. ४.१२५ नारायणः जगन्नाथ शंख विष्णु १.५० नामगोत्रे समुच्चार्य ___ व्या ३१७ नारायणपदप्राप्ति
कपिल ७१९ नामजातिग्रहं तेषां नारद १६.२१ नारायण पुराणेश योगवास बृ.गौ. १४.३५ नाम जातिग्रहं त्वेषां मनु ८.२७१ नारायणबलि कार्यो वृ परा ७.३०५ . नामतस्तु स्वधाकारैस्त बृ.या. ७.८७ नारायणमवमाप्नोति
अ १४६ नामधेयं दशम्यां तु
मनु २.३० नारायण महायोगिन् नामधेयस्य ये केचिद् मनु २.१२३ नारायणमिदं प्राहः वाचा नारा ४.४ नामधेये मुनि वसु कात्या २५.९ नारायणं मूलमन्त्र संज्ञा ' विश्वा ५.११ नामन्त्रणं न होमञ्च ब्र.या. २.१० नारायण मृषीन्देवं विष्णु म ९६ नाम ब्रूयुर्वरस्याथ आश्व १५.१७ नारायणं जगन्नाथं
वृ हा ५.५३६ नामभि कीर्त्तनैर्दिव्यैः व २.४.१३० नारायणं परं ब्रह्म
व २.१.१६ नामभि कीर्तयन् देवमेव वृ हा ७.२९० नारायणं परित्यज्य वृ हा ८.२७४ नाममि केशवाद्यैश्च व २.६.३८५ नारायणवलि कार्यों लघुशंख ३७ नामभि केशवाद्यैश्च वृ हा ४.१३८ नारायणस्य दासा ये वृ हा १.२० नामभि केशवाद्यैश्च वृ हा ५.१६३ नारायणानुवाकेन
वृ हा ८.८ नामभि बालमंत्रैश्च ___ या १.२८६ नारायणानुवाकेन
वृ हा ६.८८ नामभिस्तैश्चतुर्थ्यन्तैः वृ हा ७.१२९ नारायणानुवाकेन
वृ हा ५.३७७ नाममन्त्रविभक्तानां बृ.गौ. १५.६२ नारायणानुवाकेन
वृ हा ७.२९९ नामान्यमूनि सर्वेषां भार १८.४४ नारायणानुवाकेन
व २.३.१७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org