________________
श्लोकानुक्रमणी अनुरूपामवाग्दुष्टां अनुलिप्ते महीपृष्ठे अनुलिप्ते महीपृष्ठे अनुलिप्ते सुलिप्ते च अनुलिप्य घृतं सर्व अनुलोमविलोमाभ्या अनुलोमविलोमाभ्यां अनुलोमविलोमाभ्यां अनुवद्धस्य तैः पाशन् अनुवंशन्तु मुंजीत अनुवाकः श्रुतिसूक्तं अनुवाकस्यतस्यैवा अनुवीतप्रदत्त तत्पल्या अनुशिष्यश्च गुरुणा अनुष्टुप्च तृतीयश्च अनुष्टुप्छामहावंती अनुष्टुभं भवेच्छन्द अनुष्टुभस्य सूक्तस्य अनुष्ट्रा पशूनाम अनुष्ठानाय शौर्येण अनुष्ठेया ब्राह्मणेन अनुष्णाभिरफेनाभिरभि अनुस्वारो मकारस्तु अनूचानकृतं कुर्यु अनूदकेष्वरप्येषु अनूढा न पृथक्कन्या अनुढानां तु कन्यायां अनूढां तु पिता रक्षेद् अनूढैव नु सा कन्या अनूदकं तु तत्सर्वं अनूदकी तु या संध्या अनूनं नातिरिक्तं अनृतोऽपि निराचाराः अनुचो माणवो ज्ञेय अन्टणो गन्तुमिच्छामि
नारद १३.९७ अनृतं च समुत्कर्षे वृ परा १०.५२ अनृतं तु वन्ददण्डयः वृ परा १०.१२७ अनृतं न वदेदृष्टवा वृ परा ११.१ ४२ अनृतं मद्यगन्धं च
वृ हा ६.११५ अनृतं मद्यगन्धं । विश्वा १.११ अनृतं मद्यमांसञ्च विश्वा १.१२ अनृतवचनदोषं दुष्ट विश्वा ३.४.६ अनृतात्स्वसमुत्कर्षों
वृ.गौ. ५.५ अनृतानि च वाक्यानि अत्रि ५.२५ अनृतावृतुकाले च
पु २६ अनृतावृतुकाले वा दिवा भार ६.११३ अनृताहानधीयाना कपिल ७८४ अनृते च पृथग्दण्ड्या नारद ६.१२ अनेकानि सहस्राणि
भार १७.१८ अनेकान्तं बहुद्वार ... भार १७.२८ अनेके यस्य ये पुत्रा
बृ.या. ७.१८० अनेन कर्मणा चेति वृ हा ५.१९५ अनेन क्रमयोगेन व १.१ ४.३१ अनेन क्रमयोगेन मार १८.५१ अनेन जपसंख्यास्या कण्व ४९५ अनेन तु विधानेन
मनु २.६१ अनेनपितृयज्ञेन बृ.या. २.८१ अनेन नारीवृत्तेन वृ परा ६.२९६ अनेन विधिना कार्यों
आप ९.३४ अनेन विधिनाकुर्याद् लघुयम ८४ अनेन विधिना गौघ्नो शंख १५.६ अनेन विधिनाचम्य व २.५.१४ अनेन विधिना चैव कात्या ६.१४ अनेन विधिना देहं । आं उ ८.११ अनेन विधिना नित्यं बृ.या, ६.२२ अनेन विधिना यस्तु बृ.या. २.१५४ अनेन विधिना यस्तु वृ परा ६.२३५ अनेन विधिना राजा कात्या २७.११ अनेन विधिना राजा विष्णुम ७५ अनेनविधिना विप्रा
२१५ मनु ११.५६
मनु ८.३६ वृ.गौ. ११.३०
वाधू २२३ वृ परा ६.१४६ वृ हा ६.२७० विश्वा ३.७४
वाधू १७४ लोहित २३३ मनु ५.१५३ बृ.गौ. १४.६ पराशर १.५७ __ या २.१५६
मनु ५.१५९ वृ.गौ. १२.१ बृ.य. ५.१४ कण्व ४११ मनु २.१६४
मनु ६.८५ मार ७.१०२
मनु ९.१२८ आश्व २३.११०
मनु ५.१६६ नारद १९.१९ वृ हा ६.४०
आंउ ११.९ ल हा ४.३८ आश्व २३.११३
या १.५० मनु ५.१६९ आश्व १.१८६ मनु ११.११६ मनु ८.१७८ मनु ८.३४३ भार ७.१०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org