________________
२१४
स्मृति सन्दर्भ अनिन्द्येषु च विप्रेषु व २.३.७१ अनुक्तवृत्तिस्त्वाज्ञातः वृ परा ७.९ अनियतकेशवेशाः व १.२.२६ अनुगच्छेद्यथा प्रेत
अत्रि ५.३७ अनियता वृत्रि
व १.२.२५ अनुगम्येच्छया प्रेतं पराशर ३.४८ अनियुक्तः सुतो यस्तु औ ५.९१ अनुगम्येच्छया प्रेतं मनु ५.१०३ अनियुक्ता तु या नारी नारद १३.८४ अनुगृह्नामि अहं तस्य वृगौ १.४९ अनियुक्तासुतश्चैव मनु ९.१४३ अनुग्रहाय सौलभ्यकारणाय कपिल ९९४ अनियुक्तो भ्रातृजायां __या ३.२८७ अनुग्रहार्थं विप्राणां व १.२३.३८ अनिरुद्धञ्च मां प्राहु वृ गौ. ८.८९ अनुच्छिष्टमसंदुष्टं व्यास ३.५२ अनिरुद्धो वामनश्च वृ हा ५.११९ अनुच्छिष्टेन शूदेण पराशर ७.२२ अनिर्दशाया गौः क्षीर मनु ५.८ अनुच्छिष्टेन संसाष्टे
यम ४२ अनिर्दर्शाहगोक्षीर वृ हा ४.११६ अनुच्छिष्टेन संस्पृष्टे लघु यम १५ अनिर्दशाहसंधीनीक्षीरं बौधा ५.१५६ अनुच्छिष्टेन संस्पृष्टौ आंगिरस ११ अनिर्दशाहगोक्षीर व २.६.१८१ अनुच्छिष्टोऽपि यत् वृ परा ८.२५९ अनिर्दशाहगोः क्षीर षष्ठयां वृ हा ८.१२६ अनुज्ञातश्च गुरुणा शंख ३.३ अनिर्दशाहां गां सूता मनु ८.२ ४२ अनुज्ञारहितायाश्च शाण्डि ३.१२३ अनिर्दशाहे पक्वान्नं व १.४.२६ अनुडुत्सहितां गांच अत्रि स २२४ अनिर्दिष्टस्य पापस्य वृ परा ८.११५ अनुतापाद्य दा पुंसां बृ.य. ४.२८ अनिर्देशञ्च प्रेतान्न वृ गौ. ११.१८ अनुतीर्थमप उत्सिञ्चति बौधा २.५.२०९ अनिर्देश्यपरामाणम विष्णु १.४० अनुतीर्थमपि अत्सिंचति बौधा २.३.३ अनिलं रेचयेद्योगी वृ परा १२.२१८ अनुत्पन्नप्रजायास्तु नारद १३.८० अनिवानि घोराणि कपिल ९६५ अनुद्धतजनैर्युक्तो योग शाण्डि ५.४४ अनिवेदिते तदधं वृ परा ५.१६४ अनुद्धृत्य तु यः स्नायात् बृ.या. ७.११० अनिवेद्य तु यो राज्ञः नारद १.४० अनुपघ्नन्पितृदव्यं
मनु ९.२०८ अनिवेद्य उपे शुद्ध्यै या ३.२५७ अनुपासित सिद्धस्तु
औ ९.६५ अनिष्ट ध्वपिनी माया वृ हा ७.१९७ अनुपृष्ठमसीत्यादि
व २.४.४२ अनिष्टा प्रतिकूला वा वाधू १४८ अनुपोष्य च रात्रिश्च वृगौ. ७.१३० अनिष्टा तु पितृश्राद्धे कात्या १.१७ अनुपोष्य च रात्रिञ्च वृ गौ ७.१३२ अनिष्टाव नवयज्ञेन कात्या १८.२० अनुबन्धं परिज्ञाय
मनु ८.१२६ अनिनष्ट्रा नवयज्ञेन कात्या २५.१८ अनुब्राह्मणमेवं च सप्ता कण्व ५२९ अनीतवान् विधिरिमान् वृ पर ७.१८२ अनुभावी तु यः कश्चित् मनु ८.६९ अनुकूलफलत्रीयस्तस्य दक्ष ४.५ अनुभूय च दुःखास्ताश्चिरं नारद २.१९७ अनुकूला नवाग्दुष्टा दक्ष ४.१२ अनुमन्ता विशसिता
मनु ५.५१ अनुक्तनिष्कृतीनां तु मनु ११.२१० अनुमासिकभोक्तारं
आंपू ७६० अनुक्तमन्त्रैः काश्चितु आपू ८०३ अनुयाजप्रयाजांच वृ.गौ. १५.६५ अनुक्तविधिनामन्त्र प्राणायाम विश्व ३.५७ अनुरक्तः शचिर्दभः
मन ७.६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org