SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी अनवेक्षितमर्यादं नास्तिक अनंशौ क्लीवपतितौ अनसूयां द्रौपदीञ्च अनस्तमित उपक्रम्य अनस्थानां शकटं हत्वा अनास्थिमतां तु सत्त्वानां अनास्थिसंचिते रुदे अनस्थीन ब्राह्मणो हत्वा अनाकालभृतो दास्यान् अनाक्ता अपि भोज्याः अनाख्याय ददद्दोषं अनागतानि कार्याणि अनागतां तु ये पूर्वी अनागतांतु ये पूर्वा अनागतां तु ये पूर्वी अनाचम्यैव यो मोहाद् अनाचान्तः पिवेद्यस्तु अनाचारस्य विप्रस्य अनाज्ञातमिति द्वाभ्यां अनातिथ्यं च दुखित्वं अनातुरः स्वानि खानि अनात्रेयो राजन्य अनाथप्रेतसंस्कारादश्व अनाथ ब्राह्मणं प्रेत ये अनाथ ब्राह्मणं प्रेतं ये अनाथं ब्राह्मणं प्रेतं अनादिरात्मा कथितः अनादिरात्मा सम्भूति अनादिरादिमांश्चैव अनादिश्चाप्यनन्तश्च अनादिष्टेषु पापेषु दिष्टेषु पापेषु अनादिष्टेषु सर्वेषु अनादृतसुतं गेही पुरुष अनादेयं नाददीत २१३ मनु ८.३०९ अनादियतृणान्यत्त्वा वृ परा ५.९ मनु ९.२०१ अनादेयस्य चादनादादेयस्य मनु ८.१७१ वृ हा ७.२१३ अना (मिका) मंग्गुलीनांत्तु भार ६.७० बौधा २.४.१६ अनामिकांगुण्ठाधो ब्र.या. ८.२०६ शंख १७.१२ अनापदि चरेद्यस्तु अत्रि स १६२ व १.२१.२८ अनाभाव जीर्णो गौः । भार १८.९१ औ ६.४६ अनाम्रातेषु धर्मेषु कथं मनु १२.१०८ संवर्त १४८ अनायासेन लभ्यं स्यात् शाण्डि ३.४८ नारद ६.२९ अनायुधासो असुरा वृ हा २.३४ वृ परा ६.३१८ अनारभ्योक्तकाले च आश्व १२.४ या १.६६ अनारोग्यमनायष्यम मनु २.५७ वृ.गौ. ११.३४ अनारोग्यं अनायुष्यं औ १.६१ बौधा २.४.१९ अनार्तश्चोत्सृजेद्यस्तु बृ.या. ६.८ भार ६.१७९ अनार्थितैरनाहूतैर आंउ ७.५ बाधू ११२ अनार्यता निष्ठुरता मनु १०.५८ कण्व १४० अनार्यमार्यकर्माणमार्य मनु १०.७३ संवर्त १४ अनार्यायां समुत्पन्नो मनु १०.६६ ___ बाधू २२१ अनावृष्ट्यग्नि दुर्मिक्षभयं वृ हा ६.३ आश्व २.६४ अनाशकमृतानां च वृ परा ७.१५२ वृ परा ५.१८७ अनाशकान्नितन्ते अत्रि स २१३ मनु ४.१४४ अनाशाकान्निवृत्ता ये वृ परा ८.९० व १.२०.४४ अनाश्रमी तु यः स्तेयो व्या २०५ आंपू १४१ अनाश्रमी न तिष्ठेत्तु दक्ष १.१० पराशर ३.४५ अनासनस्थितेनापि व्यास ३.२३ बृ.गौ. १४.२३ अनाहिताग्निर्गह्मण औ ७.७ वृ परा ८.२६ अनाहिताग्निता स्तेय मनु ११.६६ या ३.११७ अनाहिताग्न्यो येऽन्ये पराशर ८.१९ या ३.१२५ अनाहिता वसथ्याग्नि व्यास ३.२८ या ३.१८३ अनाहूतेषु यद्दत्त व्यास ४.२६ नारद १८.१३ अनिकेतो निमिग्रीवो आंपू ५१९ अत्रि स १३२ अनिग्रतच्चोन्द्रियाणां व हा ६.१५४ __या ३.३२६ अनिच्छन्त्यो वा प्रव्रजेरन् व १.१९.२२ व १.२३.४३ अनित्यो विजयो यस्माद् मनु ७.१९९ शाण्डि ४.८४ अनिधाय च तद् द्रव्यं औ २.३१ मनु ८.१७० अनिन्दितैः स्त्रीविवाहैरं मनु ३.४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy