SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २१२ स्मृति सदर्भ अनडुत्सम्प्रदानस्य वृ गौ. ७.३ अनन्ताश्च यथा भावाः या ३.१३२ अनडुत्सहितां गाञ्च पराशर ४.६ अनन्निरस्पृशेन्नोधं ब्र.या. २.१९० अनडुहां सहस्राणां व १.२९.१९ अनन्यचित्तो भुंजीत व्यास ३.६५ अनड्वान् ब्रह्मचारी व १.६.१९ अनन्यचेतसो शांता ल व्यास १.२८ अनड्वाहं च वस्त्र च वृ परा ११.१६७ अनन्यदर्शी सततं औ ३.२० अनड्वाही च यो दद्यात् संवर्त ७० अनन्यदेवता भक्त्या वृ गौ. ८.९३ अनधीत्य द्वयं मंत्र व हा २.१३४ अनन्यपूर्विका लवीं व्यास २.३ अनधीत्य द्विजो वेदान् मनु ६.३७ अनन्यमनसं शांतं आप १.३ अनधीत्यैव यो वेदं कण्व ४२७ अनन्य या ३.१११ अनध्यायदिनं वर्ष सोमारो व २.३.१५७ अनपत्यः कूटसाक्षी औ ४.३३ अनध्यायं प्रकुर्वीत व २.३.१५८ अनपत्यस्य पुत्रस्य मनु ९.२१७ अनध्याये तु योऽधीते ब्र.या. ८.७२ अनपत्यस्य पुत्रार्थ वृ परा ११.२९८ अनध्यायेऽप्यधीमानो शाता ६.१५ अनपत्या च या नारी व्या ६० अनध्यायेष्वधीयानाः शंख १४.४ अनुपत्यातु या नारी आंगिरस ७० अनध्यायो विनाशेच औ ३.७८ अनपत्येषु प्रेतेषु न वृ परा ७.३५३ अननतकृत पापो पि वृ परा ५.१६७ अनभि संधिकृते व १.२०.१ अनन्तगरुडादीनामयं वृ हा ७.२२१ अनभ्यस्ताक्षरेणापि न समः कपिल ६८० अनन्त दीपारेखादि वृ हा ४.५१ अनभ्यासेन वेदानाम् मनु ५.४ अनन्तभोगिपर्यंके वृ हा ४.९ अनयन् नादायित्वा । नारद ७.६ अनन्तं चाप्रमेयं च बृह १२.४० अनयन् वाहकोऽप्येवं नारद ७.९ अनन्तं नयते स्थानं बृ.या, २.११९ अनया निखिलाश्चापि लोहि ७.१९ अनन्तरं विप्रभुक्तेः आंपू १०९६ अनया सदृशी ज्ञानं न विश्वा १.४४ अनन्तरः सपिण्डाद्यस्तस्य मनु ९.१८७ अनया सह तीर्थेषु प्रजा ३ अनन्तरः स्मृतः पुत्र नारद १३.१०६ अनयैवावृता नारी कात्या २३.७ अनन्तरासु जाताना मनु १०.७ अनयो न्यथेत्यवक्तं वृ हा ३.८४ अनन्तःमिणं साग्रं कात्या २.१० अनर्भरार्जवेपश्चात् व २.४.१८ अनन्तर्गर्भिणं साग्रं प्रजा १०५ अनर्चनीया रुद्राधा वृहा ८.२६३ अनन्तं विहगाधीशं वृ हा ७.७७ अनर्चयित्वा मूढात्मा वृ हा ८.३१० अनन्तविहागाधीश वृ हा ४.६३ अनर्चयित्वा यः अश्नाति वृगौ ६.६३ अनन्त विहगेशानां वृ हा ३.१५० अनर्चितं वृथामांसम मनु ४.२१३ अनन्ता जायते तृप्ति ब्र.या. ४.११ या १.१६६ अनन्तान् भगवान् मंत्रान् वृ हा ३२८ अनर्चिते पद्मनाभे वृ हा ६.४३४ अनन्ताः पुत्रिणां लोका व १.१७.२ अनर्थशीलां सततं नारद १३.९५ अनन्तारमपस्तस्य ब्र.या, २.१७३ अनर्पितं भगवते स्वाराध्यायं शाण्डि ४.७६ अनन्ता रश्मयस्तस्य या ३.१६६ अनलादर्शनं यावत् व्या ३७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy