________________
२१६
•मृति सन्दर्भ अनेन विधिनाश्रांध मनु ३.२८१ अन्तर्जलं च कतमै बृ.या.१.१५ अनेन विधिना श्राद्धं व्या १८९ अन्तर्जला खेयतोया
आंपू ९३३ अनेन विधिना सर्वाः मनु ६.८१ अन्तर्जलात् त्रिरावृता ल व्यास २.२३ अनेन विधिना स्नात्वा शंख ९.१४ अन्तर्जले जपेन्मग्नस्त्रि ब.या. ७.२७ अनेन विधिनोत्पन्नो आश्व १५.४९
या १.१८ अनेन विप्रो वृत्तेन मनु ४.२६० अन्तर्जानुः शुचौ देश वाधू २१ अनेन भवति स्तेनः नारद १८.१०५ अन्तर्जानुः शुचौ देशे शंख १०.५ अनेनैव गृहोद्यान नारद १२.१२ अन्तर्दशाहे भुक्त्वान्नं
आंउ ९.१ अनेनैव विधानेन ब्र.या. ४.४१ अन्तर्दशाहे चेत्स्यातां मनु ५.७९ अनेनोक्तप्रकारेण धारये भार १६.९ अन्तर्दशाहे स्याचे ब्र.या. १३.१३ अनोकानामन्येषां सम भार १८.२१ अन्तर्दानं स्मृति
या ३.२०२ अनेनियुद्धिरित्य वृ परा ११.३ ४१ अन्तर्धाय कुशांस्तेषु आश्व २३.४२ अनौरसेषु पुत्रेषु __ या ३.२५ अन्तर्धाय महीं काष्ठ
औ २.३४ अनौरसेषु पुत्रेषु
शंख १५.१३ अन्तर्बहिश्च संशुद्धि शाण्डि ३.१३८ अनौषधमभैषज्यं
वृहस्पति ४६ अंतर्भावद्विजेष्वेव प्राप्नोति कपिल ३२९ अन्तः पूर्णमधः पूर्णमूर्ध्वं लोहि ५९१ अन्तीरून बहि शूरान् वृ परा १२.३६ अन्तप्रज्ञ बहिप्रज्ञ वृ परा ३.१४ अन्तर्वक्रो वहि सर्पन व परा १२.२६५ अन्तः प्रज्ञो बहि प्रज्ञो बृ.या. २.२३ अन्तर्वनी स्त्रियों गाश्च वृ हा ६.१७२ अन्तः प्रविष्टेषु तदा वृ हा ६.३९४ अन्तर्वल्य तथाऽऽत्रेय्यां वृ हा ६.२३९ अन्ताभिगमने त्वंक्य या २.२९७ अन्तर्वास उत्तरीयम् बौधा १.३.२ अन्तरं कुशविन्यस्य तूष्णीं ब्र.या. ८.२६० अन्तवदन्तसलिल
औ २.२७ अन्तरं शुद्ध्यते यस्मात् वृ परा १२.२४२ अन्तः शरीरप्रभवमुदान बृ.या. २.४८ अन्तराच्छाद्य कौपीनं
वाधू ९९ अन्तश्चरति भूतेषु शंख १०.१७ अन्तराच्छाद्य कौपीनं वाससी शाण्डि२.३९ अन्तश्चरसीतितिर
ब्र.या. २.७३ अन्तरा जन्ममरणे
या ३.२० अन्तस्तेजो बहिश्चक्षुरथः विश्वा ३.३१ अन्तरा तु दशाहस्य पराशर ३.३५ अन्तिमं मुधिं विन्यस्य
आ
ब.या. ५.११ अन्तरिक्षकरं विद्धि वृगौ १.५३ अन्ते चावभृथोष्टिञ्च वृ हा ७.६६ अन्तरिक्षमथो स्वाहा विश्वा ५.३७ अन्ते चावभृथेष्टिं च वृ हा ७.२६६ अन्तरिक्षमधश्वचैव बृह ९.१६० अन्ते वै दिवसेत ब्र.या. १३.१४ अंतरिक्ष नंखस्पृष्टं
मार ४.२४ अन्ते स्वर्गसुखं भुक्त्वा नारा ५.२१ अन्तरिक्षे मृताये दा १५१ अन्त्यजातिमविज्ञातो
आप ३.१ अन्तरेण चात्वालोकारो बौधा १.७.१४ अन्त्यजातिश्वपाकेन
आप ७.५ अन्तरेऽस्मिन्निमे लोक बृह ९.१९ अंत्यजातु प्रतिगृह्मा
अ २३ अन्तर्गत जलेमग्नो ल व्यास २.२१ अन्त्यजानां गृहेतोयं अंगिरस ४ अन्तर्गतशवे ग्रामे मनु ४.१०८ अन्त्यजाभाजने भुक्त्वा संवर्त १९४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org