SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ५८६ सद्यो निसंशय पापो सद्योमूल पण्य मति सद्यो विलयमायान्ति सद्यो हैन्यमवाप्नोति सद्वक्ता शासयेच्छिष्ठां सद्वाक्येन विनिश्चित्य सत्ता वर्त मन्तीह सद्वृत्तिर्वसुधा रूपा सद्वृत्त्यबलवानंविश्वर्य सधर्म चरितः प्राजापत्य स धर्मस्तु कृतो ज्ञेय स न कंचिद्याचेतान्यत्र सनकादि मनुष्याश्च सनकादिमनुष्येभ्यो सनकाद्यैः स्तूयमानं स नरः क्षुत्पिपासात स नरः सर्वदो भूप सनादमुच्चरेद्विप्रो संनियम्योन्द्रिग्रामं स निवेश्यै करात्रन्तु स नेतुं न्यायतोऽशक्यो स नैष्ठिको ब्रह्मचारी सन्तप्तहृदयं भक्त्या संततिस्तु पशुस्त्रीणां सन्तति स्त्रीपशुष्वेव सन्तर्प्य मूलमंत्रेण संतानवर्धनं पुत्रमुद्यतं सन्तानस्य विशुद्ध्यर्थ संतानेप्सु त्रयोदश्यां सन्ति ताश्च प्रवक्ष्यामि संतिष्ठते तु तैः सार्धं संतिष्ठेद्वा सदा सौम्यो सन्तिह्यवयवास्तेन भ्राता संतुष्टस्ततारयेद्दुर्गं संतुष्टस्वान्तको नित्यं Jain Education International आंउ २.२ आंपू ५२६ आंपू ९०२ आंपू ४३६ वृ हा २.१३८ लोहि ५७८ अ १३ लोहि ४९५ भार ९.३९ व २.४.१४ आंउ १.६ व १.१२.२ वृ परा ५.१७७ ब्र. या. २.१४८ वृ हा ३.३७२ ब्र. या. ९.७ वृहस्पति १४ वृ परा ६.१०६ संवर्त ११३ वृ हा ६.४२१ या १.३५५ व्यास १.४० शाण्डि १.१११ या २.४० या २.५८ वृ हा ५.३७३ व १.११.३८ वृ परा ६.२६ वृ परा ७.२९२ लोहि ४९१ बृ.या. १.३७ बृ. गौ. १५.९५ कपिल ७३६ ब्र. या. ११.६९ वृ परा १२.१०१ सन्तुष्टाय विनीताय सन्तुष्टे ब्राह्मणस्तीर्थं सन्तुष्टो भार्यया भर्ता सन्तोऽपि न प्रमाणं सन्तोषं परमास्थाय सन्तोषं परमास्थाय संत्कार्यस्य च वै यस्य संत्तितद्वदनाकाराः ऋजु संत्यज्य ग्राम्यमाहारं संत्याज्य एव सततं संदिग्धलेख्य शुद्धि सन्दिग्धान्नाश्रमे नाव संदिग्धार्थ स्वतंत्रो संदिग्धेऽर्थेभिशस्तानां संदिग्धेषु तु कार्येषु संदेहे चोत्पन्ने दूरे संघातं लोहितोदञ्च संधि च विग्रहं चैव सन्धिञ्च विग्रहं संधिं तु द्विविधं विद्याद् संधिते तु परे सूक्ष्मे संधिनीक्षीरमवत्साक्षीरं सन्धिन्यनिर्द्दशाऽवत्सगो संधि भित्वातु ये चौर्य संधिन्यमेध्यं भक्षित्वा संधिविग्रहयानासन सन्धिवेलाद्वि आहुत्यौ संधि सर्वसुराणां च संधौ संध्यामुपासीत सन्ध्यज्ञानमिति प्राज्ञा सन्ध्यायोरुभयो कार्या सन्ध्यपयोरुभयोर्नित्यं सन्ध्ययोरुभयोर्विप्रो सन्ध्योर्भोजनार्थे च संध्यश्च संपत्तावहो For Private & Personal Use Only स्मृति सन्दर्भ वृहस्पति ५७ बृ.गौ. २०.१० मनु ३.६० नारद २.८२ मनु ४.१२ व २.५.६१ आश्व १७.४ भार ७.२५ मनु ६.३ कण्व १३८ या २.९४ शाण्डि ४.१८६ या २.१६ नारद १९.३ नारद २.१२४ व १.१५.७ या ३.२२३ मनु ७.१६० या १.३४७ मनु ७.१६२ बृ. या. ६.२१ व १.१४.२९ या १.१७० मनु ९.२७६ शंख १७.३० विष्णु ३ ब्र. या. ८.३२८ बृ.या. ६.२० बृ. या. ६.२५ शाण्डि ५.१७ शाण्डि ५.६ शाण्डि २.६६ बृ.या. ४.४९ व्या ३४३ बौधा २.४.१७ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy