________________
देह
श्लोकानुक्रमणी
५८५ स दग्धकिल्विषो बृह ९.१२१ सद्ब्राह्मणाय दातव्यं भार १२.६० सदर्थग्राहकं सूक्ष्मज्ञान शाण्डि १.५८ सद्भक्तानामन्यानां पूर्जार्थं शाण्डि १.३६ स दशं आहतंधौतम ब्र.या. २.२५ सद्भक्तिपूतया नित्यं शाण्डि ३.५३ सदसस्पति मद्भुतमृचा व २.३.७४ सद्भक
शाण्डि २.६ सदस्यदूषकं तुष्णीं ग्राम कपिल ८२४ सद्भिराचरितं यत्स्याद् मनु ८.४६ सदाकर्त्तव्यं कर्माणि भार १२.५३ सद्भिरुक्तं विधानेन कण्व ४१२ सदाघनरसांतस्थस्सदा भार १८.१७ सद्धि सोःयं विगर्हःस्यात् कपिल ८१५ सदाचारपरो विप्र आश्व २ ४.३१ सद्भिस्समासु विवद्न् लोहि २८२ सदाचारस्य विप्रस्य पराशर १२.५४ सद्यउत्थापयित्यैव तत्र लोहि ६०९ सदा चैवं प्रकुर्वीत ब्र.या. ४.३९ सद्य एव प्रकर्तव्यं
आंपू १०७४ सदा चोद्यमिना भाव्यं वृ परा १२.६६ सद्य एव ब्राह्मणेभ्यो आंपू ५५० सदातुष्टस्सदाशान्तः कण्व ७.९२ सद्य एव विमुक्तः स्यात् आंपू १६० सदा त्रिषवणं स्नानात् आंउ १२.२ सद्य पक्षालको वा स्यान् मनु ६.१८ सदानेनैव कुर्वीत आंपू १८८ सद्यः पतति मांसेन
अत्रिस २१ सदा प्रहष्टया भाव्यं मनु ५.१५० सद्यः पतति मांसेन मनु १०.९२ सदा प्रियहिते युक्तः वृ परा १२.२१ सद्यः पतति मांसेन
व १.२.३१ सदा ब्राह्मणजातीनां कण्व ४५३ सद्यः पापहरं राहुः वृ परा २.९१ सदाऽरण्यत्समिध बौधा १.२.१९ सद्यः प्राप्ता भवन्त्येव कपिल ७६९ स दारिद्रमवाप्नोति विश्वा १.३४ सद्यः शापप्रदानायोधुक्ता आपू ७१५ सदारोऽन्यान पुनरान् कात्या १९.१३ सद्य शुद्धि पशूनां च व २.६.५०१ सदासेवी च खल्वाटः ब्र.या. ४.१६ सद्यः शूदत्वमायान्ति बृ.गौ. १५.७५ सदास्तान्ब्राह्मणांस्तत्र व २.४.८९ सद्यः शौचं तथै काहोद्वित्रि दक्ष ६.२ स दिवं याति पूतात्मा बृ.गौ. १६.४८ सद्यः शौचं भवेत्तस्य
औ ६.२४ सदुष्टांव्यसनासक्तां व्यास २.५१ सद्यः शौचं विधातव्यं वृ परा ८.१५ सदृशं तु प्रकुर्याधं मनु ९.१६९ सद्यः शौचं विधातव्यं वृ परा ८.३५ सदृशं यं सकामं बौधा २.२.२५ सद्य शौचं सपिण्डानां औ ६.१५ सदृशस्त्रीषु जातानां मनु ९.१२५ सद्यश्चण्डालता सा स्याद् लोहि १४६ स देशो वैष्णव प्रोक्तः व २.६.४२५ सद्यस्कमेतन्त्रितयं
भार १४.५४ सदैक रूप रूपत्वात व हा ३.२०७ सद्यस्काले भवेयद्
आश्व २.३ सदैव प्राण संरोधः वृ परा १२.१३१ सद्यस्ततस्सर्ववंश
लोहि ५२४ सदैविकानि ख्यातानि आपू ६८३ सद्यस्तु प्रौढ़बालायामन्यथा पु २८ सदैवैतत्समं दानं लक्ष्मी कपिल ९३४ सद्यस्त्वयित्वै शास्त्री कपिल ७५६ सदोपवीतिना भाव्यं कात्या १.४ सद्यो देशान्तरे पित्रो। आंपू ५१ सदोपवीती वैव स्यात् औ १.७ सद्यो नष्टा भवेयुर्हि । आपू ८३३ सद्धर्मानुसन्धानमिति शाण्डि ४.२०३ सद्योनि शंसये पापे न. पराशर ८.४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org