________________
५८४
सत्त्वप्रवर्तनात्सोऽयं सत्त्वं ब्रह्मणि कालेन
सत्त्वं रजस्तमश्चैव सत्त्वं रजस्तमश्चैव सत्त्वाराजससम्मिश्रो जायते सत्त्वोत्कटा सुराश्चापि सत्पट्टसूत्रलांगूला सत्पत्न्या विधवाया वा
सत्पात्रे समनुज्ञातं सत्प्रकाशे तु न तमो
सत्यधर्मार्यवृत्तेषु सत्यन्यातनये तावन् सत्यप्येकनिवासे तु सत्यमर्थं च संपश्येद् सत्यम स्तेय मक्रोघो सत्यमात्मा मनुष्यस्य सत्यमुक्त्वा तु विप्रेषु सत्यमेव परं दानं
नारा ५.१५ शाण्डि ५.३०
या ३.१८२
मनु १२.२४
नारा ५.२०
दक्ष ७.२७
वृपरा १०.११५ लोहि ५६६
Jain Education International
आंउ ८.१३ शाण्डि ४.२१३
मनु ४. १७५
आंपू ४३९
वृ परा ८.१४
मनु ८.४५
या ३.६६ नारद २.२०१ मनु ११.१९७
नारद २.१९२
ब्र. या. ८. २८ लोहि ५८१
आश्व १.१५५
आंपू ८२४
नारद २.१९३
मनु ४.१३८
नारद २.१९४
सत्यमेव हि क्तव्यं सत्यं ज्ञानमनन्तं च सत्यं त्वर्तेन मंत्रेण सत्यं त्वर्तेन विधिना सत्यं देवाः समासेन सत्य ब्रूयात् प्रियं ब्रूयान्न सत्यं ब्रूनृतं त्यक्त्वा सत्यं मृगवधजीवः निर्धनिको सत्यं यद्धि द्विजं दृष्ट्वा सत्यं युक्तं सदा ब्रूयात् सत्यं साक्ष्ये ब्रुवन् सत्यवाक् शुद्धचेता सत्यवाचाच यस्सप्तो सत्यवादी ड्रीमाननहंकार सत्यवान् क्रोधरहित सत्यशौचयुतान् सत्यष्टचीनदेवांग
कपिल ४८ बृ.गौ. १४.११ वृ परा ६. २५०
मनु ८.८१ प्रजा ३८
व २.४.६८ बौधा १.२.२०
वृ.गौ. ७.८९ वृ हा ४.२२६ भार ११.१२
सत्यसन्धः शुचिनित्य सत्यसन्धो जितक्रोधः सत्यांशक्तौब्रीहि यवमाष
सत्या न भाषा भवति
सत्यानृतं तु वाणिज्यं सत्यानृतं तु वाणिज्यं सत्यानृताभ्यां जीवंत सत्यामन्यां सवर्णायां
सत्यामर्थस्य सम्पत्तौ सत्याय विष्णवे चेति
सत्यासत्यन्यथा
सत्येन द्योतते वह्नि
सत्येन पूयते वाणी
सत्येन पूयते साक्षी सत्येन माभिरक्षत्वं सत्येन शापयेद विप्रं सत्येन शापयेद् विप्रं सत्येनैव विशुध्यन्ति सत्येनोत्तमसूक्तेन सत्यैः परहितैस्यार्थे
सत्यैरसे तत्समोऽयं सत्रयाजी शतायुश्च सत्रात्प्रोचोऽनुवाकां सत्रिणो व्रतिनस्तावत् सत्रेण यजते वाथ जपे सत्वचन्दनकाष्ठं स त्वप्सु तं घटं प्रास्य सत्वं ज्ञानं तमोऽज्ञानं सत्वं रजस्तमश्चैव सत्वाश्चैव प्रयत्नेन सत्वैत्यमौन अधिकं न सत्वे त्वनुदिवादित्ये सत् सद्ममेघिद्विजना सत्सु साधुषु तिष्ठत्सु सत्स्वौरसेषु मुख्य
For Private & Personal Use Only
स्मृति सन्दर्भ
वृ.गौ. २.२४ वृ.गौ. ६.८४ कपिल ६२८
मनु ८.१६४
मनु ४.६
व्या ३७३
व्या ३७२
या ९.८८
वृ परा ६.३०४ बृ.गौ. १६.८
या २,२०७ आंउ ३.१
वृ परा ८.३३८
मनु ८.८३
या २.११०
नारद २.१७८ मनु ८.११३ आंउ ३.४
वृ हा ५.४६७ शाण्डि १.२२
आंपू ४२० वृ. गौ. ६.१७२
कण्व ५२२ औ ६.५७
अ ७२
ल व्यास १.१७
मनु ११.९८८
मनु १२.२६
बृ.या. २.१९ बृ. या. २.९३ ब्र. या. ८.३०२ वृ परा २.८३
वृ परा १०.३६१
लोहि ५१९ आंपू ४६८
www.jainelibrary.org