________________
५०६
स्मृति सन्दर्भ यत्वगस्थिगतं पापं पराशर ११.३६ यत्रदिङ् नियमो न
कात्या १.९ यत्वग्नौ हूयते नैव वृ परा ४.१६० यत्र धर्मो धर्मेण नारद १.७२ यत्वस्यां स्याद्धनं मनु ९.१९७ यत्र धर्मो ह्यधर्मेण ।
मनु ८.१४ यत्नस्तु सङ्ग्रहेसभि शाण्डि १.७१ यत्र नार्यास्तु पूज्यन्ते मनु ३.५६ यत्नात्पिण्डंप्रगृणी ब्र.या. ४.११३ यत्रनोक्तो दमः सर्वे या २.२१६ यत्नात्संत्यादीप्या न मयात्ते कपिल ६५ यत्र भार्या गृहं तत्र वृ परा ६.७१ यत्नाधिनत्रयात्पूर्व
आंपू १०२१ यत्र मातुर्विवाहे तु दानं कपिल ४०९ यत्लेन कीर्तितमापि भार १५.४० यत्र यत्र अस्थिताः वृ.गौ. ४.२१ यत्नेन धर्मपत्नीत्व __ लोहि ८५ यत्र यत्र च संकीर्ण
दा १६६ यत्नेन धर्मो गृहमेधिविप्रै वृ परा ६.३८० . यत्र यत्र च संकीर्ण
या ३.३०९ यत्नेन भोजयेच्छाद्धे मनु ३.१४५ यत्र यत्र च संकीर्ण लघुशंख ७१ यलेन राजा निश्चित्य लोहि ७११ यत्र यत्र च संकीर्ण लिखित ९६ यत्नेनैवाहयित्वैनं सभा कपिल ८२९ यत्र यत्र च संकीर्ण
संवर्त १९८ यत्पाकत्रेति मंत्रेण आश्व २.६५ यत्र तत्र प्रदातव्यं
लिखित ३२ यत्पापं शाम्यमानस्य ___ आंउ ६.६ यत्र यत्र स्वभावेन
व्यास १.३ यत् पुण्यफलमाप्नोति मनु ३.९५ यत्र यत्र हतः शूर पराशर ३.३८ यत्पुरा पातितं बीज व्यास ४.५८ यत्र यत्रैक देवत्यावृत्तिस्तत्र कपिल २९० यत्पूजितं मया देवी भार ११.११४ यत्र यत्रोच्चार्यते स
कण्व ५५ यत्पूर्वमृषिभि प्रोक्त
आंउ १.८ यत्र यत्रोत्सवं विष्णो वृ हा ७.२९७ • यत् पूर्वं तु समुद्दिष्ट बृ.या. २.१३४ यत्र यातापुनर्नेह व परा १२.३३२ यत्पूर्वम्ब्रह्मणा प्रोक्त ब्र.या. १.४ यत्र वर्जयते राजा
मनु ९.२४६ यत् प्रजापालने पुण्यं अत्रिस २९ यत्र वा तत्र वा काले व परा १०.३ ४७ यत् प्राग्द्वादशसाहस्रं मनु १.७९ यत्र वा तत्र त्वरया कृत्वा वृ.गौ. ९.५४ यत्फलं कपिलादाने व्यास ४.१० यत्र विप्रतिपत्ति स्याद् नारद १.३३ यत् फलं जपहोमादौ वृ परा ४.३ यत्र वेदास्तपो यत्र
वृ परा ७.१६ यत्फलं लभ्यते राजन् वृ.गौ. ६.१३७ यत्र व्याहतिमि होम कात्या १८.१० यत्फलं विधिवत्प्रोक्तं बृ.गौ. १७.५२ यत्र श्यामो लोहिताक्षो मनु ७.२५ यत्फलं समवाप्नोति अत्रिस १३३ यत्र सभ्यो जन सर्वः नारद १.७९ यत्र कर्मणि चारब्धे वृ परा २.४५ यत्र स्थाने च यत्तीर्थ बृ.या. ७.१२ यत्र काष्ठमयो हस्ती व १.३.१२ यत्र स्थाने तु यत्तीर्थ वृ परा २.१२५ यत्र क्वपतितस्यान्नं अत्रिस ५.४ यत्र स्यात् कृच्छ्रमयस्त्वं कात्या ११.१३ यत्रगावो भूरिश्रृंगा वृ हा ७.३२७ यत्र हैमानि सद्यानि वृ परा १०.१९१ यत्र चैव तु लौहानामु व २.६.५१९ यत्राचल सरोरक्षा वृ परा १२.२७ यत्र तत्र भवेच्छा कात्या ५.११ यत्रानिबद्धोपीक्षेत
मनु ८.७६ यत्र त्वेते परिध्वंसा मनु १०.६१ यत्रान्योत्याभिलाषेण वृ परा ६.९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org