SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २३० अर्द्धप्रसृतिमात्रांतु अर्द्ध पादं समुद्दिष्टं अर्द्ध पिबति गंडूषं अर्द्धमेवाऽऽनुलोम्येषु अर्द्धवृतिमनाशैच अद्धगुलस्य सीमाया अर्द्धर्द छिद्रितं अर्द्ध भुक्ते तु यो विप्र अर्धक्षायातु परतः अर्धमन्त्र पूर्णमन्त्र अलकालंर्ककारूषा अलक्षणानि पुष्टानि अलंकारं नाददीत वृ. हा ४.१६ वृ. हा ६.३१४ ब्र. या २.२०२ वृ. हा ६.३१८ औ ६.२१ वृहस्पति ४१ अर्ध पिबति भर्त्तारं व २.६.४७१ ब्र.मा २.१५५ या २.११५ अर्धरात्रात्तदूर्ध्वं वा अर्धरात्रादर्धपूर्वा अर्धवासास्तु यः कुर्य्याज् लघु शंख ७० अर्धोच्छिष्टाश्च विप्राद्या वृ. परा ८.२९४ अर्धोच्छिष्टो द्विजः स्पष्ट वृ. परा ८.२९३ अर्धोच्छिष्ठो द्विजो ज्ञानाद् वृ.परा ८.२९१ अर्धोदये महोदये आंपू ९१४ अर्या समीपे शयनासने अर्वाक् चतुर्द्दशादवो अर्वाक्तु दशारात्रात्तु अर्वाक्तु लाजहोमस्य अर्वाक् शेषहोमस्य अर्वाक् सपिण्डीकरण अर्वाक् संवत्सराद् वृद्धौ अर्वाग्संवत्सरादूर्ध्वं अर्व्वाञ्च सुभगे द्वाम्यां अर्शआद्या नृणा रोगा अर्हति स्वर्गवासेऽपि Jain Education International बृ. या ३.२६ पराशर १२.३७ नारद १०.९ विश्व ४.६ ब्र. या ७.१२ आंपू ६४८ व २.६.५३९ आंपू ७७ आंपू ८३ या १.२५५ वृ परा ७.३४५ वृ परा ७.३४७ वृ हा ८.१६ शाता १.१० आंपू ९७७ आंपू ५०४ भार १४.१२ मनु ९.९२ शाण्डि ४.१७४ अलङ्कारधनस्यान्ते अलंकारानुभूषेण पश्चात् भार ११.१०९ अलङ्कारासनं दत्त्वा शाण्डि ४.३४ स्मृति सन्दर्भ मनु ९.२२२ वृ. हा ३.३१४ या २.२९० अलंकृतश्च संपश्येद् अलंकृताभि सत्यादि अलंकृता हरन कन्यां अलंकृते शुभे गेहे अलंकृत्य तु यः कन्यां अलंकृत्य पिता कन्यां अलंकृत्यानलं चान्नं अलंकृत्याभिधार्योध्म अलंकृत्योत्कविधिना अलंकृत्वाऽथ स्वांगं अलब्धमिच्छेद्दण्डेन अलब्धं चैव लिप्सेत अलब्धं प्रापयेल्लब्ध्वा अलब्धानु (द्वल्व) णा अलं च सोमपानाय व १.८.१० व २.६.४३७ अलर्क क्षुद्रकन्दं च महा शाण्डि ३.११२ अप्रलाभे तस्य देहे तु अलाभे दन्तकाष्ठानां अलाभे देवखातानां अलाभे न विषादी अभागे न विषादी अलाभे पास कुर्यात् अलाभे प्रसवेनैव अलामे मृण्मयं दद्यात् अलाभेयज्ञवृक्षेण कुर्वीतं अलाभे सर्वभोगानां अलाभे सुमुहूर्तस्य अलाबुं दारुपात्र च अलिंगी लिगिवेषेमेण अलिप्तं मद्य मुत्राद्यै अतिपिज्ञ ऋणी य स्यात् अलिसंघालकां शुभ्रां अलुब्धाह्लादनिष्पापा अलुब्धार्चयो वेषां अलेपं मृण्मयं भाण्ड For Private & Personal Use Only वृ. हा ५.१४३ संवर्त ६१ संवर्त ६४ आश्व १.१२२ आश्व २.५० ब्र. या ११.२४ व २.५.३४ मनु ७.१०१ मनु ७.९९ व्यास ३.५ शाण्डि ३.१४३ वाधू ३७ अत्रिस ३० मनु ६.५७ व १.१०.१६ ब्र. या. ४.१५६ भार १४.३३ लिखित ५७ भार १५.१४८ शाण्डि ३.३६ आश्व १५.७८ मनु ६.५४ मनु ४.२०० वृ परा ८.३३६ या २.९० विष्णु १.२३ बृ.या. ४.५४ बृ.गौ. १२.२३ वृ परा ८.३३४ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy