________________
श्लोकानुक्रमणी तेषामर्थे नियुंजीत
मनु ७.६२ तैजसानि तु पात्राणि वृ परा ७.११८ तेषामाद्यमृणादानं
मनु ८.४ ते पंचदशभिः काष्ठा वृ परा १२.३५८ तेषामारक्षभूतं तु पूर्व मनु ३.२०४ तैरेव शुभ्रता चन्द्रे विष्णु १.३६ तेषामिदं तु सप्तानां मनु १.१९ तैरेव स्पर्शमात्रे तु व २.६.५२४ तेषामुदकमानीय स मनु ३.२१० तैलचौरस्तु पुरुषो
शाता ४.१३ तेषामेव तुल्यापकृष्टोवधे बौधा १.१०.२१ तैलधारावदच्छिन्नं
बृ.या. २.७ तेषाभुपराताक्षाणां वृ परा ८.६२ तैलपिष्टकजीवी तु
औसं २३ तेषा वर्णानुपूर्येण बौधा १.८.२ तैलभैषज्यपाने च
लघुयम ५१ तेषा वेदविदो ब्रूयु मनु ११.८६ तैलभ्यंजनं स्नानं
औ ५.२१ तेषु काले काल एव बौधा १.७.२५ तैलं कुम्भहसं चैव
अ ८० तेषु गव्यानि निक्षीप्य वृ हा ८.२ ४३ तैलं प्रतिनिधिस्तस्य लोहि ३६५ तेषु तेषु च गृण्ही ब्र.या. ८.४५ तैलं शुक्तं तथा मांसं वृ हा ५.३३७ तेषु तेषु तु कृत्येषु मनु ९.२९७ तैलं सोमञ्च विक्रीणन् बृ.गौ. १६.३७ तेषु तेष्वपि देवस्य वृ हा ७.३३३ तैलमास्तरणं प्राज्ञः
संवर्त ६९ तेषु दिक्पतयः पूज्याः व २.७.४२ तैलाभावे गृहीतव्यं
व्या ३०७ तेषुवनिषु तत्पश्चात् कपिल १४१ तैलाभ्यक्तो घृताभ्यक्तो अत्रिस १८७ तेषुषड् बन्धुदायादाः नारद १४.४५ तैलाभ्यंग महाराज
वाधू ४० तेषु सम्यग्वर्तमानो मनु २.५ तैलेन लवणेनापि
आंपू २३५ ते षोडश स्याद्धरणं मनु ८.१३६ तैश्चेद्गो खरमत्स्याश्च वृ परा २.१ ४७ तेष्वपि पूर्व पूर्व श्रीमान् बौधा १.११.११ तैः श्राद्धं तु ततः कुर्यात् लोहि ३८० तेष्वपचरत्सु दण्डं
व १.१९.६ तै सार्द्ध चिन्तयेन्नित्यं मनु ७.५६ तेष्वर्चयेत्ततो धीमान् वृ हा २.५४ तै स्तस्य च सुसंस्कारा वृ हा ६.२३३ ते सपिण्डाः प्रकथितास्ते कण्व ७५६ तैस्तु दत्तं हुतं तप्तं बृ.गौ. १५.८१ ते सर्वे पनसस्तत्वेकः आपू ५४१ तैस्तैस्ते निखिला ज्ञेया आंपू २९८ ते सर्वे पापसंयुक्ताः वृ परा ८.५७ तोयदः सर्वकामसमृद्ध व १.२९.८ ते हि पापकृतां वैद्या आंउ २.५ तोयपूर्णानि रम्याणि वृ .गौ. ७.८६ ते हि पापे कृते वेद्या पराशर ८.७ तोयमन्नं च वाच्छन्ति वृ परा १०.५ तेह्यावश्यकस्कार्यस्य कपिल ४६९ तोयवत्रितवापीव निरर्थी वृ हा ५.३१ दैलसं चेदादायोच्छिष्टी बौधा १.५.२९ तोयोद्भवानि देयानि शंख १४.१६ तेज समृण्मयदारवतान् व १.३.४८ तौ तु जातौ परक्षेत्रे मनु ३.१७५ तैजसवदुपलमणीनां व १.३.४९ तौधर्म पश्यतस्तस्य मनु १२.१९ तैजसवदुपलमणीनाम् बौधा १.५.४६ तौर्यस्त्वयामूर्धि
व २.४.३२ तैजसानां पात्राणं पूर्ववत् बौधा १.६.३७
त्यक्तमातामहश्वाचापि कपिल ३८१ तैजसानां मणीनां च मनु ५.१११ त्यक्ता येनोढभार्या व परा ६.२८९ तैजसानामुच्छिष्टानां बौधा १.५.३४
त्यक्त्वा तदाश्विने वृ परा १२.१०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org