________________
३७०
स्मृति सन्दर्भ तेभ्य स्तेज समुद्धृत्य वृ.गौ. ९.२६ तेषां तु निर्वेशो द्वादशा धा २.१.६५ तेऽम्यासात्कर्मणां
मनु १२.७४ तेषां तु पावनायाह वृ.गौ, ३.५६ तेभ्यो दत्तमनन्तं हि बृ.या. ४.५५ तेषां तु सततं कर्म नित्य कपिल ६२६ तेभ्योऽधिगच्छेद् विनयं मनु ७.३९ तेषां तेषां क्रियाभेदा आंपू १०४४ तेभ्योऽनुज्ञाभिप्राप्य
शाता १.३१ तेषां त्रयाणां शुश्रूषा मनु २.२२९ तेभ्यो लब्धेन भैक्षेणं मनु ११.१२४ तेषां त्रेताग्निना दग्धं आंउ ६.११ ते यान्ति अमलवर्णाभैः वृ.गौ. ४.७६ तेषां त्ववयवान् सूक्ष्मान् मनु १.१६ ते यान्ति अश्वैः वृषैः वृ.गौ. ५.७० तेषां दत्वा तु हस्तेषु मनु ३.२२३ ते यान्ति आदित्यवर्णाभि वृ .गौ. ५.६८ तेषां दोषानभिख्याप्य मनु ९.२६२ ते यान्ति काञ्चनैः यानैः वृ.गौ. ५.७२ तेषां न दद्याद्यदि
मनु ८.१८४ ते यान्ति नरकं घोरं बृ गौ. १५.६८ तेषां नाहं यथा योग्यं भार १५.१३८ ते यान्ति नरशार्दूल वृ.गौ. ४.२६ तेषा परेषां विदुषां धर्म लोहि २३५ ते यान्ति निरयं घोरं वृ हा ८.२६७ तेषां पापव्यपोहा) वृ परा ७.३०६ ते यान्त्यादित्यकल्पेन वृ.गौ. ९.३१ तेषां प्रतिग्रायिता यजमानस्य कपिल ४६१ ते रुक्तमाचरेद् धर्ममेको वृ हा ६.२२८ तेषां प्रथम एवेत्यहौय बौध २.२.३८ तेवा कर्मफलत्यागं
बृह ११.४८ तेषां प्राक्श कुशैः कार्य कात्या ८.१४ तेवामपि निवासत्वान्- वृ हा ३.१०५ तेणं ब्राह्मणो धर्मान् व १.१.४१ ते विमानैः महात्मानो वृ.गौ. ५.६६ तेषां मध्ये तु यन्नित्यं दक्ष २.३७ ते विष्णुं नैव जानन्ति वृथा ब्र.या. ९.१३ तेषां मातुरग्रेऽधिजननं
व १.२.३ ते वै खरत्वमुष्ट्रत्वं अत्रि ५.१७ तेषां मासत्वनामेदं
कण्व ४० ते शुद्धगोत्रिणः स्युर्वे तदा कपिल ३५७ तेषां यत्प्रीतये दत्त वृ हा ४.१ ७० तेषान्तु नरके घोरे ब्र.या, ८.१७९ तेषां यशोभि कामाना बृ.गौ. ६.६८ तेषान्तु समवेतानां मनु २.१३९ तेषां वदमधीत्य वेदी
व १.७.२ तेषां अलाम आचार्य व १.१७.७३ तेषां विनिमयेनैव शुद्धि शाण्डि ३.५१ तेषां अवाप्तव्यवहारान् बौधा २.२.४२ तेषां शङ्कानिरासाय
आंपू ८८२ तेषा उपरिहस्तं तु वृ हा ४.१९६ तेषां श्राद्धैककरणमेतेषा आंपू १०६९ तेषां ग्राम्याणि कार्याणि मनु ७.१२० तेषां श्राद्धे त्यागमात्रा आंपू १०७९ तेषां घोरमहाकायम् वृ.गौ. ४.४७ तेषां संकरयोगाश्च वृ हा ४.१ ४४ तेषां चतुर्दशी प्रोक्ता वृ परा ७.२९० तेषां सततमज्ञानां
मनु ११.४३ तेषां चत्वारं पूर्व बौधा १.१.१० तेषां सभागतोवनि बृ.गौ. १५.३१ तेषांच धर्माः ब्राह्मणस्य विष्णु २ तेषां स्वं स्वं अभिप्राय मनु ७.५७ तेषां च विश्वेदेवास्ते आंपू ६७१ तेषाभनुपरोधेन पारत्र्यं मनु २.२३६ तेषां तद्विलयं यातु तमः वृ.मौ. १०.४२ तेषाभन्नं सोदकञ्च व हा ५..२८३ तेषां तामाशिषं गृह्य आपू ८९७ तेषाभन्यतमो भूत्वा व हा ७.३३२ तेषां तु निर्वेशः पतित बौधा २.१.६२ तेषामपि हितार्थाय
कण्व ६३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org