SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी एकादश्यां न भुंजीत एकादश्युपवासस्य एकादहेह्नि कुर्वीत एकादेव (मेव) ऋषीणा एकाधिकं हरेज्ज्येष्ठ एकान्तमशुचि स्त्रीभिः एकान्तरद्व्ययन्तर एकान्तरद्व्यन्तरा एकान्तरस्तु दोष्वन्तो एकान्तरे त्वानुलोम्याद् एकान्त मप्यविरोधे एकान्नाशिषु पुत्रेषु एकान्हे अहेषड एता पादात्तु बहुभि एकार्चमथवैकं वा यजुः एकर्णवेन यत्प्रोक्ता एकालिंगे करे तिम्र एका लिंगे करे तिम्र एकालिंगे करे तिम्र एका लिंगे गुदे तिम्रः एका लिंगे गुदे तिम्रोदस एका शूदस्य एकाशौचेन वा पश्चाद्य एकाहमपि कर्तव्यं एकाहमपि कर्मस्थो एकाहमपि कौन्तेय एकाहमपि कौन्तेय एकाहमेकभ्ताशी एकाहम् अपि कौन्तेय एकाहंतत्र निर्दिष्टं एकाहं तु स्थितं तोयं एकाहस्तु समाख्यातो एकाहाच्छुद्धचते विप्रो एकाहाच्छुट्यते विप्रो एकाहाच्छुट्यते विप्रो २७३, वृ हा ८.३१६ एकाहात् क्षत्रिये शुद्धि औ ६.४८ वृ हा ६.३ ४३ एकाहिकं तु कुर्वीतं वृ परा १२.१०२ __ औ ७.१३ एकाहेन तु गोमूत्र देवल ७६ दा १५ एकाहेन तु वैश्यस्तु पराशर ११.४२ मनु ९.११७ एकाहेन तु षण्मासा कात्या २४.९ औ ३.२१ एकीकृत्य चैतेषां महारंगेन ब्र.या. ८.३११ व १.१८.६ एकीकृत्य ततः प्राश्य ब्र.या. ८.३ ४२ बौधा १.८.७ एकीकृत्याऽथ वा मूला भार १८.५७ नारद १३.११३ दीर्घायु शूराः एके वृ.गौ. १.३६ मनु १०.१३ एकेन दत्तेन वृषेण वृ परा १०.३२ व्यास १.३३ एकेन दत्तेन वृषेण वृ परा ५.५३ आश्व १.११९ एकेनापि भवेत्तेन बृ ह १२.३९ ब्र. मा. ७.२५ एके वै तच्छमशानं व १ १८.९ आप १.३१ एकोदराणां विज्ञेयं _ औ ६.२८ औ ३.७७ एकोद्दिष्टं तु मध्याह्ने प्रजा १७५ ९.१९ एकैकखंडैरपि वा यत्र भार १८.६४ आश्व १.१० एकैकन्न्यूनमित्याहुवर्णे ब्र.या. २.४० व १.६.१६ एकैकमीपविद्वांसं दैवे ब्र.या. ४.२५ __ व्या २१३ एकैकमपि विद्वांस दैवे मनु ३.१२९ मनु ५.१३६ एकैकमष्टद्वितयशत भार १४.५. दक्ष ५.५ एकैक मुपवासः स्यात् अत्रिस १२९ बौधा १.८.५ एकैकमुपवीतन्तु वृ हा ५.४२ __आंपू ५४ एकैकं ग्रासमश्नीयात् अत्रिस ११३ लिखित २ एकैकं ग्रासमश्नीयात् मनु ११.२१४. कात्या २६.१६ एकैकं ग्रासमश्नीयाद् पराशर ६.३१ दा ६ एकैकं चाथ द्वौ द्वौ आश्व १.९५ लघुशंख २ एकैकं वर्द्धयेच्छुक्ले यम १० पराशर ८.४४ एकैकं वर्धयेद्यासं बृ.य. २.६ वृ.गौ. ६.७ एकैकं वर्द्धयेनिन्नत्यं शुक्ले अत्रिस ११२ आप ४.१० एकैकं वर्धयेत् पिंड व १.२७.२१ वृहस्पति ६५ एकैकं वा भवेत्तत्र औ ५.२६ दक्ष ६.६ एकैकं हासयेत् पिण्डं पराशर १०.२ अत्रिस ८३ एकैकं हासयेत् पिंड मनु ११.२१७ दा १२० एकैकसम्भवेच्छ्राद्धे ब्र.या.४.१० पराशर ३.५ एकैकस्य चोद कमण्डल बौधा १.७.२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy